CC Antya 13.30 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 30
- tabe svarūpa-gosāñi kahe prabhura caraṇe
- “jagadānandera icchā baḍa yāite vṛndāvane
SYNONYMS
tabe—thereafter; svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; kahe—submits; prabhura caraṇe—at the lotus feet of Śrī Caitanya Mahāprabhu; jagadānandera—of Jagadānanda Paṇḍita; icchā baḍa—intense desire; yāite vṛndāvane—to go to Vṛndāvana.
TRANSLATION
Thereafter, Svarūpa Dāmodara Gosvāmī submitted this appeal at the lotus feet of Śrī Caitanya Mahāprabhu: “Jagadānanda Paṇḍita intensely desires to go to Vṛndāvana.