CC Antya 13.24 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 24
- jagadānanda kahe prabhura dhariyā caraṇa
- “pūrva haite icchā mora yāite vṛndāvana
SYNONYMS
jagadānanda—Jagadānanda Paṇḍita; kahe—said; prabhura—of Śrī Caitanya Mahāprabhu; dhariyā caraṇa—grasping the lotus feet; pūrva haite—for a very long time; icchā—desire; mora—my; yāite vṛndāvana—to go to Vṛndāvana.
TRANSLATION
Grasping the Lord’s feet, Jagadānanda Paṇḍita then said, “For a long time I have desired to go to Vṛndāvana.