CC Antya 13.116 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 116
- svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
- vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā
SYNONYMS
svarūpa-ādi—headed by Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi—from the devotees; ājñā māgiyā—asking permission; vārāṇasī āilā—returned to Vārāṇasī; bhaṭṭa—Raghunātha Bhaṭṭa; prabhura—of Śrī Caitanya Mahāprabhu; ājñā pāñā—getting permission.
TRANSLATION
After taking permission from Śrī Caitanya Mahāprabhu and all the devotees, headed by Svarūpa Dāmodara, Raghunātha Bhaṭṭa returned to Vārāṇasī.