SB 11.16.16
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 16
māṁ viddhy uddhava daityānāṁ
prahlādam asureśvaram
somaṁ nakṣatrauṣadhīnāṁ
dhaneśaṁ yakṣa-rakṣasām
SYNONYMS
mām—Me; viddhi—you should know; uddhava—My dear Uddhava; daityānām—among the sons of Diti, the demons; prahlādam—Prahlāda Mahārāja; asura-īśvaram—the lord of the asuras; somam-the moon; nakṣatra-oṣadhīnām—among the stars and herbs; dhana-īśam—the lord of wealth, Kuvera; yakṣa-rakṣasām—among the Yakṣas and Rākṣasas.
TRANSLATION
My dear Uddhava, among the demoniac sons of Diti know Me to be Prahlāda Mahārāja, the saintly lord of the asuras. Among the stars and herbs I am their lord, Candra (the moon), and among Yakṣas and Rākṣasas I am the lord of wealth, Kuvera.