SB 10.89.30-31
A.C. Bhaktivedanta Swami Prabhupada
TEXTS 30-31
śrī-brāhmaṇa uvāca
saṅkarṣaṇo vāsudevaḥ
pradyumno dhanvināṁ varaḥ
aniruddho 'prati-ratho
na trātuṁ śaknuvanti yat
tat kathaṁ nu bhavān karma
duṣkaraṁ jagad-īśvaraiḥ
tvaṁ cikīrṣasi bāliśyāt
tan na śraddadhmahe vayam
SYNONYMS
śrī-brāhmaṇaḥ uvāca—the brāhmaṇa said; saṅkarṣaṇaḥ—Lord Saṅkarṣaṇa (Balarāma); vāsudevaḥ—Lord Vāsudeva (Kṛṣṇa); pradyumnaḥ—Pradyumna; dhanvinām—of bowmen; varaḥ—the greatest; aniruddhaḥ—Aniruddha; aprati-rathaḥ—unrivaled as a chariot fighter; na—not; trātum—to save; śaknuvanti—were able; yat—inasmuch; tat—thus; katham—why; nu—indeed; bhavān—you; karma—feat; duṣkaram—impossible to be performed; jagat—of the universe; īśvaraiḥ—by the Lords; tvam—you; cikīrṣasi—intend to do; bāliśyāt—out of naivete; tat—therefore; na śraddadhmahe—do not believe; vayam—we.
TRANSLATION
The brāhmaṇa said: Neither Saṅkarṣaṇa; Vāsudeva; Pradyumna, the best of bowmen; nor the unequaled warrior Aniruddha could save my sons. Then why do you naively attempt a feat that the almighty Lords of the universe could not perform? We cannot take you seriously.