SB 10.86.18
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 18
nārado vāmadevo 'triḥ
kṛṣṇo rāmo 'sito 'ruṇiḥ
ahaṁ bṛhaspatiḥ kaṇvo
maitreyaś cyavanādayaḥ
SYNONYMS
nāradaḥ vāmadevaḥ atriḥ—the sages Nārada, Vāmadeva and Atri; kṛṣṇaḥ—Kṛṣṇa-dvaipāyana Vyāsa; rāmaḥ—Lord Paraśurāma; asitaḥ aruṇiḥ—Asita and Aruṇi; aham—I (Śukadeva); bṛhaspatiḥ kaṇvaḥ—Bṛhaspati and Kaṇva; maitreyaḥ—Maitreya; cyavana—Cyavana; ādayaḥ—and others.
TRANSLATION
Among these sages were Nārada, Vāmadeva, Atri, Kṛṣṇa-dvaipāyana Vyāsa, Paraśurāma, Asita, Aruṇi, myself, Bṛhaspati, Kaṇva, Maitreya and Cyavana.