SB 10.71.22
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 22
tato dṛṣadvatīṁ tīrtvā
mukundo 'tha sarasvatīm
pañcālān atha matsyāṁś ca
śakra-prastham athāgamat
SYNONYMS
tataḥ—then; dṛṣadvatīm—the river Dṛṣadvatī; tīrtvā—crossing; mukundaḥ—Lord Kṛṣṇa; atha—then; sarasvatīm—the river Sarasvatī; pañcālān—the Pañcāla province; atha—then; matsyān—the Matsya province; ca—also; śakra-prastham—to Indraprastha; atha—and; āgamat—He came.
TRANSLATION
After crossing the rivers Dṛṣadvatī and Sarasvatī, He passed through Pañcāla and Matsya and finally came to Indraprastha.