Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.61.17

Revision as of 13:13, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo 'rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ


SYNONYMS

saṅgrāmajit bṛhatsenaḥ—Saṅgrāmajit and Bṛhatsena; śūraḥ praharaṇaḥ arijit—Śūra, Praharaṇa and Arijit; jayaḥ subhadraḥ—Jaya and Subhadra; bhadrāyāḥ—of Bhadrā (Śaibyā); vāmaḥ āyuś ca satyakaḥ—Vāma, Āyur and Satyaka.


TRANSLATION

Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya and Subhadra were the sons of Bhadrā, together with Vāma, Āyur and Satyaka.

... more about "SB 10.61.17"
Sukadeva Goswami +
King Pariksit +