SB 10.61.13
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 13
vīraś candro 'śvasenaś ca
citragur vegavān vṛṣaḥ
āmaḥ śaṅkur vasuḥ śrīmān
kuntir nāgnajiteḥ sutāḥ
SYNONYMS
vīraḥ candraḥ aśvasenaḥ ca—Vīra, Candra and Aśvasena; citraguḥ vegavān vṛṣaḥ—Citragu, Vegavān and Vṛṣa; āmaḥ śaṅkuḥ vasuḥ—Āma, Śaṅku and Vasu; śrī-mān—opulent; kuntiḥ—Kuntī; nāgnajiteḥ—of Nagnajitī; sutāḥ—the sons.
TRANSLATION
The sons of Nāgnajitī were Vīra, Candra, Aśvasena, Citragu, Vegavān, Vṛṣa, Āma, Śaṅku, Vasu and the opulent Kunti.