SB 10.59.12
A.C. Bhaktivedanta Swami Prabhupada
TEXT 12
tāmro 'ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ
SYNONYMS
tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥ—Tāmra, Antarikṣa, Śravaṇa and Vibhāvasu; vasuḥ nabhasvān—Vasu and Nabhasvān; aruṇaḥ—Aruṇa; ca—and; saptamaḥ—the seventh; pīṭham—Pīṭha; puraḥ-kṛtya—putting at the head; camū-patim—their commander in chief; mṛdhe—on the battlefield; bhauma—by Bhaumāsura; prayuktāḥ—engaged; niragan—they came out (of the fortress); dhṛta—carrying; āyudhāḥ—weapons.
TRANSLATION
Ordered by Bhaumāsura, Mura's seven sons—Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa—followed their general, Pīṭha, onto the battlefield bearing their weapons.