Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.59.12

Revision as of 13:12, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 12

tāmro 'ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ


SYNONYMS

tāmraḥ antarikṣaḥ śravaṇaḥ vibhāvasuḥ—Tāmra, Antarikṣa, Śravaṇa and Vibhāvasu; vasuḥ nabhasvān—Vasu and Nabhasvān; aruṇaḥ—Aruṇa; ca—and; saptamaḥ—the seventh; pīṭham—Pīṭha; puraḥ-kṛtya—putting at the head; camū-patim—their commander in chief; mṛdhe—on the battlefield; bhauma—by Bhaumāsura; prayuktāḥ—engaged; niragan—they came out (of the fortress); dhṛta—carrying; āyudhāḥ—weapons.


TRANSLATION

Ordered by Bhaumāsura, Mura's seven sons—Tāmra, Antarikṣa, Śravaṇa, Vibhāvasu, Vasu, Nabhasvān and Aruṇa—followed their general, Pīṭha, onto the battlefield bearing their weapons.

... more about "SB 10.59.12"
Sukadeva Goswami +
King Pariksit +