SB 10.44.1
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
śrī-śuka uvāca
evaṁ carcita-saṅkalpo
bhagavān madhusūdanaḥ
āsasādātha caṇūraṁ
muṣṭtikaṁ rohiṇī-sutaḥ
SYNONYMS
śrī-śukaḥ uvāca—Śukadeva Gosvāmī said; evam—thus; carcita-fixing; saṅkalpaḥ—His determination; bhagavān—the Supreme Lord; madhusūdanaḥ-Kṛṣṇa; āsasāda—confronted; atha—then; cāṇūram—Cāṇūra; muṣṭikam—Muṣṭika; rohiṇī-sutaḥ—the son of Rohiṇī, Lord Balarāma.
TRANSLATION
Śukadeva Gosvāmī said: Thus addressed, Lord Kṛṣṇa made up His mind to accept the challenge. He paired off with Cāṇūra, and Lord Balarāma with Muṣṭika.