SB 9.6.1
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo 'bhūt
tat-putras tu rathītaraḥ
SYNONYMS
śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; virūpaḥ—by the name Virūpa; ketumān—by the name Ketumān; śambhuḥ—by the name Śambhu; ambarīṣa—of Ambarīṣa Mahārāja; sutāḥ trayaḥ—the three sons; virūpāt—from Virūpa; pṛṣadaśvaḥ—of the name Pṛṣadaśva; abhūt—there was; tat-putraḥ—his son; tu—and; rathītaraḥ—of the name Rathītara.
TRANSLATION
Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.