Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.1.7

Revision as of 17:24, 16 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 7

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ


SYNONYMS

toṣaḥ—Toṣa; pratoṣaḥ—Pratoṣa; santoṣaḥ—Santoṣa; bhadraḥ—Bhadra; śāntiḥ—Śānti; iḍaspatiḥ—Iḍaspati; idhmaḥ—Idhma; kaviḥ—Kavi; vibhuḥ—Vibhu; svahnaḥ—Svahna; sudevaḥ—Sudeva; rocanaḥ—Rocana; dvi-ṣaṭ—twelve.


TRANSLATION

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.

... more about "SB 4.1.7"
Maitreya Rsi +
Vidura +