SB 12.1.4
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 4
śiśunāgas tato bhāvyaḥ
kākavarṇas tu tat-sutaḥ
kṣemadharmā tasya sutaḥ
kṣetrajñaḥ kṣemadharma-jaḥ
SYNONYMS
śiśunāgaḥ—Śiśunāga; tataḥ—then; bhāvyaḥ—will take birth; kākavarṇaḥ—Kākavarṇa; tu—and; tat-sutaḥ—his son; kṣemadharmā—Kṣemadharmā; tasya—of Kākavarṇa; sutaḥ—the son; kṣetrajñaḥ—Kṣetrajña; kṣemadharma-jaḥ—born to Kṣemadharmā.
TRANSLATION
Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.