SB 11.16.28
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 28
ahaṁ yugānāṁ ca kṛtaṁ
dhīrāṇāṁ devalo 'sitaḥ
dvaipāyano 'smi vyāsānāṁ
kavīnāṁ kāvya ātmavān
SYNONYMS
aham—I am; yugānām—among ages; ca—also; kṛtam—Satya-yuga; dhīrāṇām—among steady sages; devalaḥ—Devala; asitaḥ—Asita; dvaipāyanaḥ—Kṛṣṇa Dvaipāyana; asmi—I am; vyāsānām—among the editors of the Vedas; kavīnām—among learned scholars; kāvyaḥ—Śukrācārya; ātma-vān—learned in spiritual science.
TRANSLATION
Among ages I am the Satya-yuga, the age of truth, and among steady sages I am Devala and Asita. Among those who have divided the Vedas I am Kṛṣṇa Dvaipāyana Vedavyāsa, and among learned scholars I am Śukrācārya, the knower of spiritual science.