SB 11.16.13
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 13
indro 'haṁ sarva-devānāṁ
vasūnām asmi havya-vāṭ
ādityānām ahaṁ viṣṇū
rudrāṇāṁ nīla-lohitaḥ
SYNONYMS
indraḥ—Lord Indra; aham—I am; sarva-devānām—among the demigods; vasūnām—among the Vasus; asmi—I am; havya-vāṭ—the carrier of oblations, the fire-god Agni; ādityānām—among the sons of Aditi; aham—I am; viṣṇuḥ—Viṣṇu; rudrāṇām—among the Rudras; nīla-lohitaḥ—Lord Śiva.
TRANSLATION
Among the demigods I am Indra, and among the Vasus I am Agni, the god of fire. I am Viṣṇu among the sons of Aditi, and among the Rudras I am Lord Śiva.
PURPORT
Lord Viṣṇu appeared among the sons of Aditi as Vāmanadeva.