Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.24.3-4

Revision as of 10:43, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 3-4

krathasya kuntiḥ putro 'bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ


SYNONYMS

krathasya—of Kratha; kuntiḥ—Kunti; putraḥ—a son; abhūt—was born; vṛṣṇiḥ—Vṛṣṇi; tasya—his; atha—then; nirvṛtiḥ—Nirvṛti; tataḥ—from him; daśārhaḥ—Daśārha; nāmnā—by name; abhūt—was born; tasya—of him; vyomaḥ—Vyoma; sutaḥ—a son; tataḥ—from him; jīmūtaḥ—Jīmūta; vikṛtiḥ—Vikṛti; tasya—his (Jīmūta's son); yasya—of whom (Vikṛti); bhīmarathaḥ—Bhīmaratha; sutaḥ—a son; tataḥ—from him (Bhīmaratha); navarathaḥ—Navaratha; putraḥ—a son; jātaḥ—was born; daśarathaḥ—Daśaratha; tataḥ—from him.


TRANSLATION

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.



... more about "SB 9.24.3-4"
Śukadeva Gosvāmī +
King Parīkṣit +