SB 3.12.12: Difference between revisions
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource) |
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences) |
||
Line 23: | Line 23: | ||
<div class="synonyms"> | <div class="synonyms"> | ||
''manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugaretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ'' | ''[//vanipedia.org/wiki/Special:VaniSearch?s=manyuḥ,&tab=syno_o&ds=1 manyuḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=manuḥ,&tab=syno_o&ds=1 manuḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=mahinasaḥ,&tab=syno_o&ds=1 mahinasaḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=mahān,&tab=syno_o&ds=1 mahān,] [//vanipedia.org/wiki/Special:VaniSearch?s=śivaḥ,&tab=syno_o&ds=1 śivaḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=ṛtadhvajaḥ,&tab=syno_o&ds=1 ṛtadhvajaḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=ugaretāḥ,&tab=syno_o&ds=1 ugaretāḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=bhavaḥ,&tab=syno_o&ds=1 bhavaḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=kālaḥ,&tab=syno_o&ds=1 kālaḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=vāmadevaḥ,&tab=syno_o&ds=1 vāmadevaḥ,] [//vanipedia.org/wiki/Special:VaniSearch?s=dhṛtavrataḥ&tab=syno_o&ds=1 dhṛtavrataḥ]'' — all names of Rudra. | ||
</div> | </div> | ||
Latest revision as of 21:26, 17 February 2024
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 12
- manyur manur mahinaso
- mahāñ chiva ṛtadhvajaḥ
- ugraretā bhavaḥ kālo
- vāmadevo dhṛtavrataḥ
SYNONYMS
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugaretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ — all names of Rudra.
TRANSLATION
Lord Brahmā said: My dear boy Rudra, you have eleven other names: Manyu, Manu, Mahinasa, Mahān, Śiva, Ṛtadhvaja, Ugraretā, Bhava, Kāla, Vāmadeva and Dhṛtavrata.