SB 12.1.4: Difference between revisions
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB) |
(Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences) |
||
Line 23: | Line 23: | ||
<div class="synonyms"> | <div class="synonyms"> | ||
''[//vanipedia.org/wiki/Special:VaniSearch?s=śiśunāgaḥ&tab=syno_o&ds=1 śiśunāgaḥ]'' — Śiśunāga; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tataḥ&tab=syno_o&ds=1 tataḥ]'' — then; ''[//vanipedia.org/wiki/Special:VaniSearch?s=bhāvyaḥ&tab=syno_o&ds=1 bhāvyaḥ]'' — will take birth; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kākavarṇaḥ&tab=syno_o&ds=1 kākavarṇaḥ]'' — Kākavarṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tu&tab=syno_o&ds=1 tu]'' — and; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tat&tab=syno_o&ds=1 tat]-[//vanipedia.org/wiki/Special:VaniSearch?s=sutaḥ&tab=syno_o&ds=1 sutaḥ]'' — his son; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kṣemadharmā&tab=syno_o&ds=1 kṣemadharmā]'' — Kṣemadharmā; ''[//vanipedia.org/wiki/Special:VaniSearch?s=tasya&tab=syno_o&ds=1 tasya]'' — of Kākavarṇa; ''[//vanipedia.org/wiki/Special:VaniSearch?s=sutaḥ&tab=syno_o&ds=1 sutaḥ]'' — the son; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kṣetrajñaḥ&tab=syno_o&ds=1 kṣetrajñaḥ]'' — Kṣetrajña; ''[//vanipedia.org/wiki/Special:VaniSearch?s=kṣemadharma&tab=syno_o&ds=1 kṣemadharma]-[//vanipedia.org/wiki/Special:VaniSearch?s=jaḥ&tab=syno_o&ds=1 jaḥ]'' — born to Kṣemadharmā. | |||
</div> | </div> | ||
Latest revision as of 20:56, 17 February 2024
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 4
- śiśunāgas tato bhāvyaḥ
- kākavarṇas tu tat-sutaḥ
- kṣemadharmā tasya sutaḥ
- kṣetrajñaḥ kṣemadharma-jaḥ
SYNONYMS
śiśunāgaḥ — Śiśunāga; tataḥ — then; bhāvyaḥ — will take birth; kākavarṇaḥ — Kākavarṇa; tu — and; tat-sutaḥ — his son; kṣemadharmā — Kṣemadharmā; tasya — of Kākavarṇa; sutaḥ — the son; kṣetrajñaḥ — Kṣetrajña; kṣemadharma-jaḥ — born to Kṣemadharmā.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Nandivardhana will have a son named Śiśunāga, and his son will be known as Kākavarṇa. The son of Kākavarṇa will be Kṣemadharmā, and the son of Kṣemadharmā will be Kṣetrajña.