Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.45: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 16|C045]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 16|Chapter 16: The Lord's Attempt to Go to Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 16.44|Madhya-līlā 16.44]] '''[[CC Madhya 16.44|Madhya-līlā 16.44]] - [[CC Madhya 16.46|Madhya-līlā 16.46]]''' [[File:Go-next.png|link=CC Madhya 16.46|Madhya-līlā 16.46]]</div>
{{CompareVersions|CC|Madhya 16.45|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 45 ====
==== TEXT 45 ====


<div id="text">
<div class="verse">
vāṇīnātha, kāśī-miśra prasāda ānila<br>
:vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila<br>
:svahaste sabāre prabhu prasāda khāoyāila
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
vāṇīnātha—Vāṇīnātha; kāśī-miśra—Kāśī Miśra; prasāda ānila—brought all kinds of prasādam; sva-haste—with His own hand; sabāre—unto everyone; prabhu—Śrī Caitanya Mahāprabhu; prasāda—the remnants of the food of Jagannātha; khāoyāila—fed.
''vāṇīnātha''—Vāṇīnātha; ''kāśī-miśra''—Kāśī Miśra; ''prasāda ānila''—brought all kinds of ''prasādam''; ''sva-haste''—with His own hand; ''sabāre''—unto everyone; ''prabhu''—Śrī Caitanya Mahāprabhu; ''prasāda''—the remnants of the food of Jagannātha; ''khāoyāila''—fed.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasādam, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.
Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasādam, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 16.44|Madhya-līlā 16.44]] '''[[CC Madhya 16.44|Madhya-līlā 16.44]] - [[CC Madhya 16.46|Madhya-līlā 16.46]]''' [[File:Go-next.png|link=CC Madhya 16.46|Madhya-līlā 16.46]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 02:33, 14 October 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 45

vāṇīnātha, kāśī-miśra prasāda ānila
svahaste sabāre prabhu prasāda khāoyāila


SYNONYMS

vāṇīnātha—Vāṇīnātha; kāśī-miśra—Kāśī Miśra; prasāda ānila—brought all kinds of prasādam; sva-haste—with His own hand; sabāre—unto everyone; prabhu—Śrī Caitanya Mahāprabhu; prasāda—the remnants of the food of Jagannātha; khāoyāila—fed.


TRANSLATION

Vāṇīnātha Rāya and Kāśī Miśra then brought a large quantity of prasādam, and Śrī Caitanya Mahāprabhu distributed it with His own hand and fed them all.