Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.266: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C266]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.265|Madhya-līlā 25.265]] '''[[CC Madhya 25.265|Madhya-līlā 25.265]] - [[CC Madhya 25.267|Madhya-līlā 25.267]]''' [[File:Go-next.png|link=CC Madhya 25.267|Madhya-līlā 25.267]]</div>
{{CompareVersions|CC|Madhya 25.266|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 266 ====
==== TEXT 266 ====


 
<div class="verse">
<div id="text">
:śrī-bhāgavata-tattva-rasa karilā pracāre
śrī-bhāgavata-tattva-rasa karilā pracāre<br>
:kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre<br>
</div>
</div>


Line 13: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


 
<div class="synonyms">
<div id="synonyms">
''śrī-bhāgavata-tattva-rasa''—the truth and transcendental taste of ''Śrīmad-Bhāgavatam''; ''karilā pracāre''—Caitanya Mahāprabhu preached elaborately; ''kṛṣṇa-tulya''—identical with Kṛṣṇa; ''bhāgavata''—Śrīmad-Bhāgavatam; ''jānāilā saṁsāre''—has preached within this world.
śrī-bhāgavata-tattva-rasa—the truth and transcendental taste of Śrīmad-Bhāgavatam; karilā pracāre—Caitanya Mahāprabhu preached elaborately; kṛṣṇa-tulya—identical with Kṛṣṇa; bhāgavata-Śrīmad-Bhāgavatam; jānāilā saṁsāre—has preached within this world.
</div>
</div>


==== TRANSLATION ====
==== TRANSLATION ====


 
<div class="translation">
<div id="translation">
Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.
Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.265|Madhya-līlā 25.265]] '''[[CC Madhya 25.265|Madhya-līlā 25.265]] - [[CC Madhya 25.267|Madhya-līlā 25.267]]''' [[File:Go-next.png|link=CC Madhya 25.267|Madhya-līlā 25.267]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:18, 19 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 266

śrī-bhāgavata-tattva-rasa karilā pracāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre


SYNONYMS

śrī-bhāgavata-tattva-rasa—the truth and transcendental taste of Śrīmad-Bhāgavatam; karilā pracāre—Caitanya Mahāprabhu preached elaborately; kṛṣṇa-tulya—identical with Kṛṣṇa; bhāgavata—Śrīmad-Bhāgavatam; jānāilā saṁsāre—has preached within this world.

TRANSLATION

Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.