Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.166: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C166]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.165|Madhya-līlā 25.165]] '''[[CC Madhya 25.165|Madhya-līlā 25.165]] - [[CC Madhya 25.167|Madhya-līlā 25.167]]''' [[File:Go-next.png|link=CC Madhya 25.167|Madhya-līlā 25.167]]</div>
{{CompareVersions|CC|Madhya 25.166|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 166 ====
==== TEXT 166 ====


 
<div class="verse">
<div id="text">
:sannyāsī paṇḍita kare bhāgavata vicāra
sannyāsī paṇḍita kare bhāgavata vicāra<br>
:vārāṇasī-pura prabhu karilā nistāra
vārāṇasī-pura prabhu karilā nistāra<br>
</div>
</div>


Line 13: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


 
<div class="synonyms">
<div id="synonyms">
''sannyāsī''—the Māyāvādī ''sannyāsīs''; ''paṇḍita''—the learned scholars; ''kare''—do; ''bhāgavata vicāra''—discussion on ''Śrīmad-Bhāgavatam''; ''vārāṇasī-pura''—the city known as Vārāṇasī; ''prabhu''—Lord Śrī Caitanya Mahāprabhu; ''karilā nistāra''—delivered.
sannyāsī—the Māyāvādī sannyāsīs; paṇḍita—the learned scholars; kare—do; bhāgavata vicāra—discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura—the city known as Vārāṇasī; prabhu—Lord Śrī Caitanya Mahāprabhu; karilā nistāra—delivered.
</div>
</div>


Line 21: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


 
<div class="translation">
<div id="translation">
After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.
After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.165|Madhya-līlā 25.165]] '''[[CC Madhya 25.165|Madhya-līlā 25.165]] - [[CC Madhya 25.167|Madhya-līlā 25.167]]''' [[File:Go-next.png|link=CC Madhya 25.167|Madhya-līlā 25.167]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:03, 18 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 166

sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra


SYNONYMS

sannyāsī—the Māyāvādī sannyāsīs; paṇḍita—the learned scholars; kare—do; bhāgavata vicāra—discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura—the city known as Vārāṇasī; prabhu—Lord Śrī Caitanya Mahāprabhu; karilā nistāra—delivered.


TRANSLATION

After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.