Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.23: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C023]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.22|Madhya-līlā 25.22]] '''[[CC Madhya 25.22|Madhya-līlā 25.22]] - [[CC Madhya 25.24|Madhya-līlā 25.24]]''' [[File:Go-next.png|link=CC Madhya 25.24|Madhya-līlā 25.24]]</div>
{{CompareVersions|CC|Madhya 25.23|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 23 ====
==== TEXT 23 ====


<div id="text">
<div class="verse">
prakāśānandera śiṣya eka tāṅhāra samāna<br>
:prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna<br>
:sabhā-madhye kahe prabhura kariyā sammāna
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
prakāśānandera śiṣya eka—one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna—equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye—in the assembly of the sannyāsīs; kahe—explains; prabhura kariyā sammāna—respecting Śrī Caitanya Mahāprabhu seriously.
''prakāśānandera śiṣya eka''—one of the disciples of Prakāśānanda Sarasvatī; ''tāṅhāra samāna''—equal in learning with Prakāśānanda Sarasvatī; ''sabhā-madhye''—in the assembly of the ''sannyāsīs''; ''kahe''—explains; ''prabhura kariyā sammāna''—respecting Śrī Caitanya Mahāprabhu seriously.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.
One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.22|Madhya-līlā 25.22]] '''[[CC Madhya 25.22|Madhya-līlā 25.22]] - [[CC Madhya 25.24|Madhya-līlā 25.24]]''' [[File:Go-next.png|link=CC Madhya 25.24|Madhya-līlā 25.24]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 04:40, 16 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 23

prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna


SYNONYMS

prakāśānandera śiṣya eka—one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna—equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye—in the assembly of the sannyāsīs; kahe—explains; prabhura kariyā sammāna—respecting Śrī Caitanya Mahāprabhu seriously.


TRANSLATION

One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.