Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.16: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C016]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.15|Madhya-līlā 25.15]] '''[[CC Madhya 25.15|Madhya-līlā 25.15]] - [[CC Madhya 25.17|Madhya-līlā 25.17]]''' [[File:Go-next.png|link=CC Madhya 25.17|Madhya-līlā 25.17]]</div>
{{CompareVersions|CC|Madhya 25.16|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 16 ====
==== TEXT 16 ====


<div id="text">
<div class="verse">
tāhāṅ yaiche kailā prabhu sannyāsīra nistāra<br>
:tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra<br>
:pañca-tattvākhyāne tāhā kariyāchi vistāra
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
tāhāṅ—there; yaiche—how; kailā—performed; prabhu—Śrī Caitanya Mahāprabhu; sannyāsīra—of the Māyāvādī sannyāsīs; nistāra—deliverance; pañca-tattva-ākhyāne—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā—that subject matter; kariyāchi vistāra—have described elaborately.
''tāhāṅ''—there; ''yaiche''—how; ''kailā''—performed; ''prabhu''—Śrī Caitanya Mahāprabhu; ''sannyāsīra''—of the Māyāvādī ''sannyāsīs''; ''nistāra''—deliverance; ''pañca-tattva-ākhyāne''—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); ''tāhā''—that subject matter; ''kariyāchi vistāra''—have described elaborately.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter of the Adi-līlā, when I described the glories of the Pañca-tattva—Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.
I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter of the Adi-līlā, when I described the glories of the Pañca-tattva—Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.15|Madhya-līlā 25.15]] '''[[CC Madhya 25.15|Madhya-līlā 25.15]] - [[CC Madhya 25.17|Madhya-līlā 25.17]]''' [[File:Go-next.png|link=CC Madhya 25.17|Madhya-līlā 25.17]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 04:28, 16 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra


SYNONYMS

tāhāṅ—there; yaiche—how; kailā—performed; prabhu—Śrī Caitanya Mahāprabhu; sannyāsīra—of the Māyāvādī sannyāsīs; nistāra—deliverance; pañca-tattva-ākhyāne—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā—that subject matter; kariyāchi vistāra—have described elaborately.


TRANSLATION

I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter of the Adi-līlā, when I described the glories of the Pañca-tattva—Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.