Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.7: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C007]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.6|Madhya-līlā 25.6]] '''[[CC Madhya 25.6|Madhya-līlā 25.6]] - [[CC Madhya 25.8|Madhya-līlā 25.8]]''' [[File:Go-next.png|link=CC Madhya 25.8|Madhya-līlā 25.8]]</div>
{{CompareVersions|CC|Madhya 25.7|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 7 ====
==== TEXT 7 ====


<div id="text">
<div class="verse">
yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa<br>
:yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni’ duḥkhe mahārāṣṭrīya vipra karaye cintana<br>
:śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
yāhāṅ tāhāṅ—anywhere and everywhere; prabhura nindā—criticism of Śrī Caitanya Mahāprabhu; kare—do; sannyāsīra gaṇa—the Māyāvādī sannyāsīs; śuni’—hearing; duḥkhe—in great unhappiness; mahārāṣṭrīya vipra—the brāhmaṇa of Maharashtra province; karaye cintana—was contemplating.
''yāhāṅ tāhāṅ''—anywhere and everywhere; ''prabhura nindā''—criticism of Śrī Caitanya Mahāprabhu; ''kare''—do; ''sannyāsīra gaṇa''—the Māyāvādī ''sannyāsīs''; ''śuni'' '—hearing; ''duḥkhe''—in great unhappiness; ''mahārāṣṭrīya vipra''—the ''brāhmaṇa'' of Maharashtra province; ''karaye cintana''—was contemplating.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Maharashtriyan brāhmaṇa, hearing this blasphemy, began to think about this unhappily.
When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Maharashtriyan brāhmaṇa, hearing this blasphemy, began to think about this unhappily.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.6|Madhya-līlā 25.6]] '''[[CC Madhya 25.6|Madhya-līlā 25.6]] - [[CC Madhya 25.8|Madhya-līlā 25.8]]''' [[File:Go-next.png|link=CC Madhya 25.8|Madhya-līlā 25.8]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:49, 16 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 7

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana


SYNONYMS

yāhāṅ tāhāṅ—anywhere and everywhere; prabhura nindā—criticism of Śrī Caitanya Mahāprabhu; kare—do; sannyāsīra gaṇa—the Māyāvādī sannyāsīs; śuni '—hearing; duḥkhe—in great unhappiness; mahārāṣṭrīya vipra—the brāhmaṇa of Maharashtra province; karaye cintana—was contemplating.


TRANSLATION

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Maharashtriyan brāhmaṇa, hearing this blasphemy, began to think about this unhappily.