Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.4: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C004]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.3|Madhya-līlā 25.3]] '''[[CC Madhya 25.3|Madhya-līlā 25.3]] - [[CC Madhya 25.5|Madhya-līlā 25.5]]''' [[File:Go-next.png|link=CC Madhya 25.5|Madhya-līlā 25.5]]</div>
{{CompareVersions|CC|Madhya 25.4|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 4 ====
==== TEXT 4 ====


<div id="text">
<div class="verse">
’paramānanda kīrtanīyā’-śekharera saṅgī<br>
:'paramānanda kīrtanīyā'-śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī<br>
:prabhure kīrtana śunāya, ati baḍa raṅgī
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
paramānanda kīrtanīyā—Paramānanda Kīrtanīyā; śekharera saṅgī—a friend of Candraśekhara’s; prabhure—unto Śrī Caitanya Mahāprabhu; kīrtana śunāya—sings and chants; ati baḍa raṅgī—very humorous.
''paramānanda kīrtanīyā''—Paramānanda Kīrtanīyā; ''śekharera saṅgī''—a friend of Candraśekhara's; ''prabhure''—unto Śrī Caitanya Mahāprabhu; ''kīrtana śunāya''—sings and chants; ''ati baḍa raṅgī''—very humorous.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara’s, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.
For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa ''mahā-mantra'' and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25.3|Madhya-līlā 25.3]] '''[[CC Madhya 25.3|Madhya-līlā 25.3]] - [[CC Madhya 25.5|Madhya-līlā 25.5]]''' [[File:Go-next.png|link=CC Madhya 25.5|Madhya-līlā 25.5]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:45, 16 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 4

'paramānanda kīrtanīyā'-śekharera saṅgī
prabhure kīrtana śunāya, ati baḍa raṅgī


SYNONYMS

paramānanda kīrtanīyā—Paramānanda Kīrtanīyā; śekharera saṅgī—a friend of Candraśekhara's; prabhure—unto Śrī Caitanya Mahāprabhu; kīrtana śunāya—sings and chants; ati baḍa raṅgī—very humorous.


TRANSLATION

For as long as Śrī Caitanya Mahāprabhu was in Vārāṇasī, Paramānanda Kīrtanīyā, who was a friend of Candraśekhara's, chanted the Hare Kṛṣṇa mahā-mantra and other songs to Śrī Caitanya Mahāprabhu in a very humorous way.