Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.1: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 25|C001]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 25|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25 Summary|Chapter 25 Summary]] '''[[CC Madhya 25 Summary|Chapter 25 Summary]] - [[CC Madhya 25.2|Madhya-līlā 25.2]]''' [[File:Go-next.png|link=CC Madhya 25.2|Madhya-līlā 25.2]]</div>
{{CompareVersions|CC|Madhya 25.1|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 1 ====
==== TEXT 1 ====


<div id="text">
<div class="verse">
vaiṣṇavī-kṛtya sannyāsi-<br>
:vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ<br>
:mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya<br>
:sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat<br>
:prabhur nīlādrim āgamat
</div>
</div>


Line 14: Line 18:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
vaiṣṇavī-kṛtya—making into Vaiṣṇavas; sannyāsi-mukhān—headed by the sannyāsīs; kāśī-nivāsinaḥ—the residents of Vārāṇasī; sanātanam—Sanātana Gosvāmī; su-saṁskṛtya—completely purifying; prabhuḥ—Lord Śrī Caitanya Mahāprabhu; nīlādrim—to Jagannātha Purī; āgamat—returned.
''vaiṣṇavī-kṛtya''—making into Vaiṣṇavas; ''sannyāsi-mukhān''—headed by the ''sannyāsīs''; ''kāśī-nivāsinaḥ''—the residents of Vārāṇasī; ''sanātanam''—Sanātana Gosvāmī; ''su-saṁskṛtya''—completely purifying; ''prabhuḥ''—Lord Śrī Caitanya Mahāprabhu; ''nīlādrim''—to Jagannātha Purī; ''āgamat''—returned.
</div>
</div>


Line 21: Line 25:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.
After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 25 Summary|Chapter 25 Summary]] '''[[CC Madhya 25 Summary|Chapter 25 Summary]] - [[CC Madhya 25.2|Madhya-līlā 25.2]]''' [[File:Go-next.png|link=CC Madhya 25.2|Madhya-līlā 25.2]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:39, 16 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

vaiṣṇavī-kṛtya sannyāsi-
mukhān kāśī-nivāsinaḥ
sanātanaṁ su-saṁskṛtya
prabhur nīlādrim āgamat


SYNONYMS

vaiṣṇavī-kṛtya—making into Vaiṣṇavas; sannyāsi-mukhān—headed by the sannyāsīs; kāśī-nivāsinaḥ—the residents of Vārāṇasī; sanātanam—Sanātana Gosvāmī; su-saṁskṛtya—completely purifying; prabhuḥ—Lord Śrī Caitanya Mahāprabhu; nīlādrim—to Jagannātha Purī; āgamat—returned.


TRANSLATION

After converting into Vaiṣṇavas all the residents of Vārāṇasī, who were headed by the sannyāsīs, and after completely educating and instructing Sanātana Gosvāmī there, Śrī Caitanya Mahāprabhu returned to Jagannātha Purī.