Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.327: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 20|C327]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 20|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.326|Madhya-līlā 20.326]] '''[[CC Madhya 20.326|Madhya-līlā 20.326]] - [[CC Madhya 20.328|Madhya-līlā 20.328]]''' [[File:Go-next.png|link=CC Madhya 20.328|Madhya-līlā 20.328]]</div>
{{CompareVersions|CC|Madhya 20.327|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 327 ====
==== TEXT 327 ====


<div id="text">
<div class="verse">
brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye<br>
:brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye<br>
:rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
brahma-sāvarṇye—in the Brahma-sāvarṇya-manvantara; viṣvaksena—the avatāra named Viṣvaksena; dharmasetu—the avatāra named Dharmasetu; dharma-sāvarṇye—in the Dharma-sāvarṇya-manvantara; rudra-sāvarṇye—in the Rudra-sāvarṇya-manvantara; sudhāmā—the avatāra named Sudhāmā; yogeśvara—the avatāra named Yogeśvara; deva-sāvarṇye—in the Deva-sāvarṇya-manvantara.
''brahma-sāvarṇye''—in the Brahma-sāvarṇya-manvantara; ''viṣvaksena''—the ''avatāra'' named Viṣvaksena; ''dharmasetu''—the ''avatāra'' named Dharmasetu; ''dharma-sāvarṇye''—in the Dharma-sāvarṇya-manvantara; ''rudra-sāvarṇye''—in the Rudra-sāvarṇya-manvantara; ''sudhāmā''—the ''avatāra'' named Sudhāmā; ''yogeśvara''—the ''avatāra'' named Yogeśvara; ''deva-sāvarṇye''—in the Deva-sāvarṇya-manvantara.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
“In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.
“In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 20.326|Madhya-līlā 20.326]] '''[[CC Madhya 20.326|Madhya-līlā 20.326]] - [[CC Madhya 20.328|Madhya-līlā 20.328]]''' [[File:Go-next.png|link=CC Madhya 20.328|Madhya-līlā 20.328]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 16:02, 7 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 327

brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye


SYNONYMS

brahma-sāvarṇye—in the Brahma-sāvarṇya-manvantara; viṣvaksena—the avatāra named Viṣvaksena; dharmasetu—the avatāra named Dharmasetu; dharma-sāvarṇye—in the Dharma-sāvarṇya-manvantara; rudra-sāvarṇye—in the Rudra-sāvarṇya-manvantara; sudhāmā—the avatāra named Sudhāmā; yogeśvara—the avatāra named Yogeśvara; deva-sāvarṇye—in the Deva-sāvarṇya-manvantara.


TRANSLATION

“In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.