Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.325: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 20|C325]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 20|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.324|Madhya-līlā 20.324]] '''[[CC Madhya 20.324|Madhya-līlā 20.324]] - [[CC Madhya 20.326|Madhya-līlā 20.326]]''' [[File:Go-next.png|link=CC Madhya 20.326|Madhya-līlā 20.326]]</div>
{{CompareVersions|CC|Madhya 20.325|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 325 ====
==== TEXT 325 ====


<div id="text">
<div class="verse">
svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma<br>
:svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna<br>
:auttame ‘satyasena’, tāmase ‘hari’ abhidhāna
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
svāyaṁbhuve—in the Svāyambhuva-manvantara; yajña—the avatāra named Yajña; svārociṣe—in the Svārociṣa-manvantara; vibhu—the avatāra Vibhu; nāma—named; auttame—in the Auttama-manvantara; satyasena—the avatāra named Satyasena; tāmase—in the Tāmasa-manvantara; hari—Hari; abhidhāna—named.
''svāyaṁbhuve''—in the Svāyambhuva-manvantara; ''yajña''—the ''avatāra'' named Yajña; ''svārociṣe''—in the Svārociṣa-manvantara; ''vibhu''—the ''avatāra'' Vibhu; ''nāma''—named; ''auttame''—in the Auttama-manvantara; ''satyasena''—the ''avatāra'' named Satyasena; ''tāmase''—in the Tāmasa-manvantara; ''hari''—Hari; ''abhidhāna''—named.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.
“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 20.324|Madhya-līlā 20.324]] '''[[CC Madhya 20.324|Madhya-līlā 20.324]] - [[CC Madhya 20.326|Madhya-līlā 20.326]]''' [[File:Go-next.png|link=CC Madhya 20.326|Madhya-līlā 20.326]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 15:56, 7 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 325

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna


SYNONYMS

svāyaṁbhuve—in the Svāyambhuva-manvantara; yajña—the avatāra named Yajña; svārociṣe—in the Svārociṣa-manvantara; vibhu—the avatāra Vibhu; nāma—named; auttame—in the Auttama-manvantara; satyasena—the avatāra named Satyasena; tāmase—in the Tāmasa-manvantara; hari—Hari; abhidhāna—named.


TRANSLATION

“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.