Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.10: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 19|C010]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 19|Chapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 19.9|Madhya-līlā 19.9]] '''[[CC Madhya 19.9|Madhya-līlā 19.9]] - [[CC Madhya 19.11|Madhya-līlā 19.11]]''' [[File:Go-next.png|link=CC Madhya 19.11|Madhya-līlā 19.11]]</div>
{{CompareVersions|CC|Madhya 19.10|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 10 ====
==== TEXT 10 ====


<div id="text">
<div class="verse">
śrī-rūpa śunila prabhura nīlādri-gamana<br>
:śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana<br>
:vana-pathe yābena prabhu śrī-vṛndāvana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
śrī-rūpa—Śrīla Rūpa Gosvāmī; śunila—heard; prabhura—of Śrī Caitanya Mahāprabhu; nīlādri-gamana—departure for Jagannātha Purī; vana-pathe—on the path through the forest; yābena—will go; prabhu—Śrī Caitanya Mahāprabhu; śrī-vṛndāvana—to Vṛndāvana.
''śrī-rūpa''—Śrīla Rūpa Gosvāmī; ''śunila''—heard; ''prabhura''—of Śrī Caitanya Mahāprabhu; ''nīlādri-gamana''—departure for Jagannātha Purī; ''vana-pathe''—on the path through the forest; ''yābena''—will go; ''prabhu''—Śrī Caitanya Mahāprabhu; ''śrī-vṛndāvana''—to Vṛndāvana.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.
Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 19.9|Madhya-līlā 19.9]] '''[[CC Madhya 19.9|Madhya-līlā 19.9]] - [[CC Madhya 19.11|Madhya-līlā 19.11]]''' [[File:Go-next.png|link=CC Madhya 19.11|Madhya-līlā 19.11]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 16:04, 1 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 10

śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana


SYNONYMS

śrī-rūpa—Śrīla Rūpa Gosvāmī; śunila—heard; prabhura—of Śrī Caitanya Mahāprabhu; nīlādri-gamana—departure for Jagannātha Purī; vana-pathe—on the path through the forest; yābena—will go; prabhu—Śrī Caitanya Mahāprabhu; śrī-vṛndāvana—to Vṛndāvana.


TRANSLATION

Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.