Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.352: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C352]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.351|Madhya-līlā 9.351]] '''[[CC Madhya 9.351|Madhya-līlā 9.351]] - [[CC Madhya 9.353|Madhya-līlā 9.353]]''' [[File:Go-next.png|link=CC Madhya 9.353|Madhya-līlā 9.353]]</div>
{{CompareVersions|CC|Madhya 9.352|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 352 ====
==== TEXT 352 ====


<div id="text">
<div class="verse">
madhyāhna karilā prabhu nija-gaṇa lañā<br>
:madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā<br>
:sārvabhauma-ghare bhikṣā karilā āsiyā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
madhyāhna—noon lunch; karilā—performed; prabhu—Śrī Caitanya Mahāprabhu; nija-gaṇa lañā—accompanied by associates; sārvabhauma-ghare—at the home of Sārvabhauma Bhaṭṭācārya; bhikṣā—lunch; karilā—performed; āsiyā—coming.
''madhyāhna''—noon lunch; ''karilā''—performed; ''prabhu''—Śrī Caitanya Mahāprabhu; ''nija-gaṇa lañā''—accompanied by associates; ''sārvabhauma-ghare''—at the home of Sārvabhauma Bhaṭṭācārya; ''bhikṣā''—lunch; ''karilā''—performed; ''āsiyā''—coming.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya’s house and took His noon lunch there.
Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya’s house and took His noon lunch there.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.351|Madhya-līlā 9.351]] '''[[CC Madhya 9.351|Madhya-līlā 9.351]] - [[CC Madhya 9.353|Madhya-līlā 9.353]]''' [[File:Go-next.png|link=CC Madhya 9.353|Madhya-līlā 9.353]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 12:25, 29 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 352

madhyāhna karilā prabhu nija-gaṇa lañā
sārvabhauma-ghare bhikṣā karilā āsiyā


SYNONYMS

madhyāhna—noon lunch; karilā—performed; prabhu—Śrī Caitanya Mahāprabhu; nija-gaṇa lañā—accompanied by associates; sārvabhauma-ghare—at the home of Sārvabhauma Bhaṭṭācārya; bhikṣā—lunch; karilā—performed; āsiyā—coming.


TRANSLATION

Accompanied by all His associates, Śrī Caitanya Mahāprabhu went to Sārvabhauma Bhaṭṭācārya’s house and took His noon lunch there.