Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.24: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 14|C024]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 14|Chapter 14: Performance of the Vṛndāvana Pastimes]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 14.23|Madhya-līlā 14.23]] '''[[CC Madhya 14.23|Madhya-līlā 14.23]] - [[CC Madhya 14.25|Madhya-līlā 14.25]]''' [[File:Go-next.png|link=CC Madhya 14.25|Madhya-līlā 14.25]]</div>
{{CompareVersions|CC|Madhya 14.24|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 24 ====
==== TEXT 24 ====


<div id="text">
<div class="verse">
sārvabhauma-rāmānanda-vāṇīnāthe diyā<br>
:sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā’la rājā bahuta kariyā<br>
:prasāda pāṭhā’la rājā bahuta kariyā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
sārvabhauma—Sārvabhauma Bhaṭṭācārya; rāmānanda—Rāmānanda Rāya; vāṇīnāthe diyā—through Vāṇīnātha Rāya; prasāda-prasādam; pāṭhā’la—had sent; rājā—the King; bahuta kariyā—in a large quantity.
''sārvabhauma''—Sārvabhauma Bhaṭṭācārya; ''rāmānanda''—Rāmānanda Rāya; ''vāṇīnāthe diyā''—through Vāṇīnātha Rāya; ''prasāda—''prasādam; ''pāṭhā’la''—had sent; ''rājā''—the King; ''bahuta kariyā''—in a large quantity.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The King also sent a large quantity of prasādam through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.
The King also sent a large quantity of prasādam through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 14.23|Madhya-līlā 14.23]] '''[[CC Madhya 14.23|Madhya-līlā 14.23]] - [[CC Madhya 14.25|Madhya-līlā 14.25]]''' [[File:Go-next.png|link=CC Madhya 14.25|Madhya-līlā 14.25]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 14:45, 28 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 24

sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā’la rājā bahuta kariyā


SYNONYMS

sārvabhauma—Sārvabhauma Bhaṭṭācārya; rāmānanda—Rāmānanda Rāya; vāṇīnāthe diyā—through Vāṇīnātha Rāya; prasāda—prasādam; pāṭhā’la—had sent; rājā—the King; bahuta kariyā—in a large quantity.


TRANSLATION

The King also sent a large quantity of prasādam through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.