Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.115: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C115]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.114|Madhya-līlā 9.114]] '''[[CC Madhya 9.114|Madhya-līlā 9.114]] - [[CC Madhya 9.116|Madhya-līlā 9.116]]''' [[File:Go-next.png|link=CC Madhya 9.116|Madhya-līlā 9.116]]</div>
{{CompareVersions|CC|Madhya 9.115|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 115 ====
==== TEXT 115 ====


<div id="text">
<div class="verse">
bhaṭṭa kahe, kṛṣṇa-nārāyaṇa—eka-i svarūpa<br>
:bhaṭṭa kahe, kṛṣṇa-nārāyaṇa—eka-i svarūpa
kṛṣṇete adhika līlā-vaidagdhyādi-rūpa<br>
:kṛṣṇete adhika līlā-vaidagdhyādi-rūpa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
bhaṭṭa kahe—Veṅkaṭa Bhaṭṭa said; kṛṣṇa-nārāyaṇa—Kṛṣṇa and Nārāyaṇa; eka-i svarūpa—one and the same; kṛṣṇete—in Lord Kṛṣṇa; adhika—more; līlā—pastimes; vaidagdhya-ādi-rūpa—sportive nature.
''bhaṭṭa kahe''—Veṅkaṭa Bhaṭṭa said; ''kṛṣṇa-nārāyaṇa''—Kṛṣṇa and Nārāyaṇa; ''eka-i svarūpa''—one and the same; ''kṛṣṇete''—in Lord Kṛṣṇa; ''adhika''—more; ''līlā''—pastimes; ''vaidagdhya-ādi-rūpa''—sportive nature.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Veṅkaṭa Bhaṭṭa then said, “Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature.
Veṅkaṭa Bhaṭṭa then said, “Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.114|Madhya-līlā 9.114]] '''[[CC Madhya 9.114|Madhya-līlā 9.114]] - [[CC Madhya 9.116|Madhya-līlā 9.116]]''' [[File:Go-next.png|link=CC Madhya 9.116|Madhya-līlā 9.116]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:27, 24 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 115

bhaṭṭa kahe, kṛṣṇa-nārāyaṇa—eka-i svarūpa
kṛṣṇete adhika līlā-vaidagdhyādi-rūpa


SYNONYMS

bhaṭṭa kahe—Veṅkaṭa Bhaṭṭa said; kṛṣṇa-nārāyaṇa—Kṛṣṇa and Nārāyaṇa; eka-i svarūpa—one and the same; kṛṣṇete—in Lord Kṛṣṇa; adhika—more; līlā—pastimes; vaidagdhya-ādi-rūpa—sportive nature.


TRANSLATION

Veṅkaṭa Bhaṭṭa then said, “Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature.