Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.156: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 12|C156]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 12|Chapter 12: The Cleansing of the Guṇḍicā Temple]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 12.154-155|Madhya-līlā 12.154-155]] '''[[CC Madhya 12.154-155|Madhya-līlā 12.154-155]] - [[CC Madhya 12.157|Madhya-līlā 12.157]]''' [[File:Go-next.png|link=CC Madhya 12.157|Madhya-līlā 12.157]]</div>
{{CompareVersions|CC|Madhya 12.156|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 156 ====
==== TEXT 156 ====


<div id="text">
<div class="verse">
purī-gosāñi, mahāprabhu, bhāratī brahmānanda<br>
:purī-gosāñi, mahāprabhu, bhāratī brahmānanda
advaita-ācārya, āra prabhu-nityānanda<br>
:advaita-ācārya, āra prabhu-nityānanda
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
purī-gosāñi—Paramānanda Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; bhāratī brahmānanda—Brahmānanda Bhāratī; advaita-ācārya—Advaita Ācārya; āra—and; prabhu-nityānanda—Nityānanda Prabhu.
''purī-gosāñi''—Paramānanda Purī; ''mahāprabhu''—Śrī Caitanya Mahāprabhu; ''bhāratī brahmānanda—''Brahmānanda Bhāratī; ''advaita-ācārya''—Advaita Ācārya; ''āra''—and; ''prabhu-nityānanda''—Nityānanda Prabhu.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.
Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 12.154-155|Madhya-līlā 12.154-155]] '''[[CC Madhya 12.154-155|Madhya-līlā 12.154-155]] - [[CC Madhya 12.157|Madhya-līlā 12.157]]''' [[File:Go-next.png|link=CC Madhya 12.157|Madhya-līlā 12.157]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 14:33, 14 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 156

purī-gosāñi, mahāprabhu, bhāratī brahmānanda
advaita-ācārya, āra prabhu-nityānanda


SYNONYMS

purī-gosāñi—Paramānanda Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; bhāratī brahmānanda—Brahmānanda Bhāratī; advaita-ācārya—Advaita Ācārya; āra—and; prabhu-nityānanda—Nityānanda Prabhu.


TRANSLATION

Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.