Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.159-160: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 11|C159]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 11|Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 11.158|Madhya-līlā 11.158]] '''[[CC Madhya 11.158|Madhya-līlā 11.158]] - [[CC Madhya 11.161|Madhya-līlā 11.161]]''' [[File:Go-next.png|link=CC Madhya 11.161|Madhya-līlā 11.161]]</div>
{{CompareVersions|CC|Madhya 11.159-160|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXTS 159-160 ====
==== TEXTS 159-160 ====


<div id="text">
<div class="verse">
ācāryaratna, vidyānidhi, paṇḍita gadādhara<br>
:ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara<br>
:gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna<br>
:pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna<br>
:punaḥ punaḥ āliṅgiyā karila sammāna
</div>
</div>


Line 14: Line 18:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
ācāryaratna—Ācāryaratna; vidyānidhi—Vidyānidhi; paṇḍita gadādhara—Paṇḍita Gadādhara; gaṅgādāsa—Gaṅgādāsa; hari-bhaṭṭa—Hari Bhaṭṭa; ācārya purandara—Ācārya Purandara; pratyeke—each and every one of them; sabāra—of all of them; prabhu—the Lord; kari’ guṇa gāna—glorifying the qualities; punaḥ punaḥ—again and again; āliṅgiyā—embracing; karila—did; sammāna—honor.
''ācāryaratna''—Ācāryaratna; ''vidyānidhi''—Vidyānidhi; ''paṇḍita gadādhara''—Paṇḍita Gadādhara; ''gaṅgādāsa''—Gaṅgādāsa; ''hari-bhaṭṭa''—Hari Bhaṭṭa; ''ācārya purandara''—Ācārya Purandara; ''pratyeke''—each and every one of them; ''sabāra''—of all of them; ''prabhu''—the Lord; ''kari’ guṇa gāna''—glorifying the qualities; ''punaḥ punaḥ''—again and again; ''āliṅgiyā''—embracing; ''karila''—did; ''sammāna''—honor.
</div>
</div>


Line 21: Line 25:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.
Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 11.158|Madhya-līlā 11.158]] '''[[CC Madhya 11.158|Madhya-līlā 11.158]] - [[CC Madhya 11.161|Madhya-līlā 11.161]]''' [[File:Go-next.png|link=CC Madhya 11.161|Madhya-līlā 11.161]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 14:32, 5 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 159-160

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna


SYNONYMS

ācāryaratna—Ācāryaratna; vidyānidhi—Vidyānidhi; paṇḍita gadādhara—Paṇḍita Gadādhara; gaṅgādāsa—Gaṅgādāsa; hari-bhaṭṭa—Hari Bhaṭṭa; ācārya purandara—Ācārya Purandara; pratyeke—each and every one of them; sabāra—of all of them; prabhu—the Lord; kari’ guṇa gāna—glorifying the qualities; punaḥ punaḥ—again and again; āliṅgiyā—embracing; karila—did; sammāna—honor.


TRANSLATION

Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.