CC Madhya 10.183: Difference between revisions
m (1 revision(s)) |
No edit summary |
||
Line 1: | Line 1: | ||
{{ | [[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 10|C183]] | ||
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 10|Chapter 10: The Lord's Return to Jagannātha Purī]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 10.182|Madhya-līlā 10.182]] '''[[CC Madhya 10.182|Madhya-līlā 10.182]] - [[CC Madhya 10.184|Madhya-līlā 10.184]]''' [[File:Go-next.png|link=CC Madhya 10.184|Madhya-līlā 10.184]]</div> | |||
{{CompareVersions|CC|Madhya 10.183|CC 1975|CC 1996}} | |||
{{RandomImage}} | |||
==== TEXT 183 ==== | ==== TEXT 183 ==== | ||
<div | <div class="verse"> | ||
eta bali’ bhāratīre lañā nija-vāsā āilā | :eta bali’ bhāratīre lañā nija-vāsā āilā | ||
bhāratī-gosāñi prabhura nikaṭe rahilā | :bhāratī-gosāñi prabhura nikaṭe rahilā | ||
</div> | </div> | ||
Line 12: | Line 16: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
eta | ''eta bali’''—saying this; ''bhāratīre''—Brahmānanda Bhāratī; ''lañā''—taking with Him; ''nija-vāsā āilā''—returned to His own residence; ''bhāratī-gosāñi''—Brahmānanda Bhāratī; ''prabhura nikaṭe''—in the shelter of Śrī Caitanya Mahāprabhu; ''rahilā''—remained. | ||
</div> | </div> | ||
Line 19: | Line 23: | ||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
After saying this, Śrī Caitanya Mahāprabhu took Brahmānanda Bhāratī with Him to His residence. From that time on, Brahmānanda Bhāratī remained with Śrī Caitanya Mahāprabhu. | After saying this, Śrī Caitanya Mahāprabhu took Brahmānanda Bhāratī with Him to His residence. From that time on, Brahmānanda Bhāratī remained with Śrī Caitanya Mahāprabhu. | ||
</div> | </div> | ||
__NOTOC__ | |||
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 10.182|Madhya-līlā 10.182]] '''[[CC Madhya 10.182|Madhya-līlā 10.182]] - [[CC Madhya 10.184|Madhya-līlā 10.184]]''' [[File:Go-next.png|link=CC Madhya 10.184|Madhya-līlā 10.184]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 13:37, 2 August 2021
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 183
- eta bali’ bhāratīre lañā nija-vāsā āilā
- bhāratī-gosāñi prabhura nikaṭe rahilā
SYNONYMS
eta bali’—saying this; bhāratīre—Brahmānanda Bhāratī; lañā—taking with Him; nija-vāsā āilā—returned to His own residence; bhāratī-gosāñi—Brahmānanda Bhāratī; prabhura nikaṭe—in the shelter of Śrī Caitanya Mahāprabhu; rahilā—remained.
TRANSLATION
After saying this, Śrī Caitanya Mahāprabhu took Brahmānanda Bhāratī with Him to His residence. From that time on, Brahmānanda Bhāratī remained with Śrī Caitanya Mahāprabhu.