Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.167: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 10|C167]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 10|Chapter 10: The Lord's Return to Jagannātha Purī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 10.166|Madhya-līlā 10.166]] '''[[CC Madhya 10.166|Madhya-līlā 10.166]] - [[CC Madhya 10.168|Madhya-līlā 10.168]]''' [[File:Go-next.png|link=CC Madhya 10.168|Madhya-līlā 10.168]]</div>
{{CompareVersions|CC|Madhya 10.167|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 167 ====
==== TEXT 167 ====


<div id="text">
<div class="verse">
bhāratī kahe,-sārvabhauma, madhyastha hañā<br>
:bhāratī kahe,-sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā<br>
:iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
bhāratī kahe—Brahmānanda Bhāratī said; sārvabhauma—O Sārvabhauma Bhaṭṭācārya; madhya-stha hañā—becoming a mediator; iṅhāra sane—with Lord Śrī Caitanya Mahāprabhu; āmāra—my; nyāya—logic; bujha’—try to understand; mana diyā—with attention.
''bhāratī kahe''—Brahmānanda Bhāratī said; ''sārvabhauma''—O Sārvabhauma Bhaṭṭācārya; ''madhya-stha hañā''—becoming a mediator; ''iṅhāra sane''—with Lord Śrī Caitanya Mahāprabhu; ''āmāra''—my; ''nyāya''—logic; ''bujha''’—try to understand; ''mana diyā''—with attention.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Brahmānanda Bhāratī said, “My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me.”
Brahmānanda Bhāratī said, “My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me.”
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 10.166|Madhya-līlā 10.166]] '''[[CC Madhya 10.166|Madhya-līlā 10.166]] - [[CC Madhya 10.168|Madhya-līlā 10.168]]''' [[File:Go-next.png|link=CC Madhya 10.168|Madhya-līlā 10.168]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 14:59, 1 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 167

bhāratī kahe,-sārvabhauma, madhyastha hañā
iṅhāra sane āmāra ‘nyāya’ bujha’ mana diyā


SYNONYMS

bhāratī kahe—Brahmānanda Bhāratī said; sārvabhauma—O Sārvabhauma Bhaṭṭācārya; madhya-stha hañā—becoming a mediator; iṅhāra sane—with Lord Śrī Caitanya Mahāprabhu; āmāra—my; nyāya—logic; bujha’—try to understand; mana diyā—with attention.


TRANSLATION

Brahmānanda Bhāratī said, “My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me.”