Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.130: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 10|C130]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 10|Chapter 10: The Lord's Return to Jagannātha Purī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 10.129|Madhya-līlā 10.129]] '''[[CC Madhya 10.129|Madhya-līlā 10.129]] - [[CC Madhya 10.131|Madhya-līlā 10.131]]''' [[File:Go-next.png|link=CC Madhya 10.131|Madhya-līlā 10.131]]</div>
{{CompareVersions|CC|Madhya 10.130|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 130 ====
==== TEXT 130 ====


<div id="text">
<div class="verse">
āra dina sārvabhauma-ādi bhakta-saṅge<br>
:āra dina sārvabhauma-ādi bhakta-saṅge
vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge<br>
:vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
āra dina—the next day; sārvabhauma-ādi—headed by Sārvabhauma Bhaṭṭācārya; bhakta-saṅge—with the devotees; vasiyā āchena—was sitting; mahāprabhu—Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge—engaged in discussions of topics concerning Kṛṣṇa.
''āra dina''—the next day; ''sārvabhauma-ādi''—headed by Sārvabhauma Bhaṭṭācārya; ''bhakta-saṅge''—with the devotees; ''vasiyā āchena''—was sitting; ''mahāprabhu''—Śrī Caitanya Mahāprabhu; ''kṛṣṇa-kathā-raṅge''—engaged in discussions of topics concerning Kṛṣṇa.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.
The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 10.129|Madhya-līlā 10.129]] '''[[CC Madhya 10.129|Madhya-līlā 10.129]] - [[CC Madhya 10.131|Madhya-līlā 10.131]]''' [[File:Go-next.png|link=CC Madhya 10.131|Madhya-līlā 10.131]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 12:10, 31 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 130

āra dina sārvabhauma-ādi bhakta-saṅge
vasiyā āchena mahāprabhu kṛṣṇa-kathā-raṅge


SYNONYMS

āra dina—the next day; sārvabhauma-ādi—headed by Sārvabhauma Bhaṭṭācārya; bhakta-saṅge—with the devotees; vasiyā āchena—was sitting; mahāprabhu—Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge—engaged in discussions of topics concerning Kṛṣṇa.


TRANSLATION

The next day Śrī Caitanya Mahāprabhu sat with all the devotees, headed by Sārvabhauma Bhaṭṭācārya, and they discussed the pastimes of Kṛṣṇa.