Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.31: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 10|C031]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 10|Chapter 10: The Lord's Return to Jagannātha Purī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 10.30|Madhya-līlā 10.30]] '''[[CC Madhya 10.30|Madhya-līlā 10.30]] - [[CC Madhya 10.32|Madhya-līlā 10.32]]''' [[File:Go-next.png|link=CC Madhya 10.32|Madhya-līlā 10.32]]</div>
{{CompareVersions|CC|Madhya 10.31|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 31 ====
==== TEXT 31 ====


<div id="text">
<div class="verse">
darśana kari’ mahāprabhu calilā bāhire<br>
:darśana kari’ mahāprabhu calilā bāhire
bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare<br>
:bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
darśana kari’—seeing Lord Jagannātha; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—departed; bāhire—outside; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ānila—brought; tāṅre—Him; kāśī-miśra-ghare—to the house of Kāśī Miśra.
''darśana kari''’—seeing Lord Jagannātha; ''mahāprabhu''—Śrī Caitanya Mahāprabhu; ''calilā''—departed; ''bāhire''—outside; ''bhaṭṭācārya''—Sārvabhauma Bhaṭṭācārya; ''ānila''—brought; ''tāṅre''—Him; ''kāśī-miśra-ghare—''to the house of Kāśī Miśra.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.
After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 10.30|Madhya-līlā 10.30]] '''[[CC Madhya 10.30|Madhya-līlā 10.30]] - [[CC Madhya 10.32|Madhya-līlā 10.32]]''' [[File:Go-next.png|link=CC Madhya 10.32|Madhya-līlā 10.32]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:03, 29 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 31

darśana kari’ mahāprabhu calilā bāhire
bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare


SYNONYMS

darśana kari’—seeing Lord Jagannātha; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—departed; bāhire—outside; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ānila—brought; tāṅre—Him; kāśī-miśra-ghare—to the house of Kāśī Miśra.


TRANSLATION

After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.