Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 3.92: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 03|C092]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 3|Chapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Acārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 3.91|Madhya-līlā 3.91]] '''[[CC Madhya 3.91|Madhya-līlā 3.91]] - [[CC Madhya 3.93|Madhya-līlā 3.93]]''' [[File:Go-next.png|link=CC Madhya 3.93|Madhya-līlā 3.93]]</div>
{{CompareVersions|CC|Madhya 3.92|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 92 ====
==== TEXT 92 ====


<div id="text">
<div class="verse">
nānā yatna-dainye prabhure karāila bhojana<br>
:nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa<br>
:ācāryera icchā prabhu karila pūraṇa
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
nānā yatna-dainye—in this way, by various efforts and by humility; prabhure—Lord Caitanya Mahāprabhu; karāila—caused; bhojana—eating; ācāryera icchā—the wish of Advaita Ācārya; prabhu—Lord Caitanya Mahāprabhu; karila—did; pūraṇa—fulfillment.
''nānā yatna-dainye''—in this way, by various efforts and by humility; ''prabhure''—Lord Caitanya Mahāprabhu; ''karāila''—caused; ''bhojana''—eating; ''ācāryera icchā''—the wish of Advaita Ācārya; ''prabhu''—Lord Caitanya Mahāprabhu; ''karila''—did; ''pūraṇa''—fulfillment.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.
In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 3.91|Madhya-līlā 3.91]] '''[[CC Madhya 3.91|Madhya-līlā 3.91]] - [[CC Madhya 3.93|Madhya-līlā 3.93]]''' [[File:Go-next.png|link=CC Madhya 3.93|Madhya-līlā 3.93]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 05:03, 25 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 92

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa


SYNONYMS

nānā yatna-dainye—in this way, by various efforts and by humility; prabhure—Lord Caitanya Mahāprabhu; karāila—caused; bhojana—eating; ācāryera icchā—the wish of Advaita Ācārya; prabhu—Lord Caitanya Mahāprabhu; karila—did; pūraṇa—fulfillment.


TRANSLATION

In this way, by submitting various humble requests, Advaita Ācārya made Śrī Caitanya Mahāprabhu and Lord Nityānanda eat. Thus Caitanya Mahāprabhu fulfilled all the desires of Advaita Ācārya.