Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 3.35: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 03|C035]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 3|Chapter 3: Lord Śrī Caitanya Mahāprabhu's Stay at the House of Advaita Acārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 3.34|Madhya-līlā 3.34]] '''[[CC Madhya 3.34|Madhya-līlā 3.34]] - [[CC Madhya 3.36|Madhya-līlā 3.36]]''' [[File:Go-next.png|link=CC Madhya 3.36|Madhya-līlā 3.36]]</div>
{{CompareVersions|CC|Madhya 3.35|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 35 ====
==== TEXT 35 ====


<div id="text">
<div class="verse">
ācārya kahe, mithyā nahe śrīpāda-vacana<br>
:ācārya kahe, mithyā nahe śrīpāda-vacana
yamunāte snāna tumi karilā ekhana<br>
:yamunāte snāna tumi karilā ekhana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
ācārya kahe—Advaita Ācārya replied; mithyā nahe—this is not untrue; śrīpāda-vacana—the words of Śrī Nityānanda Prabhu; yamunāte—in the river Yamunā; snāna—bathing; tumi—You; karilā—did; ekhana—just now.
''ācārya kahe''—Advaita Ācārya replied; ''mithyā nahe''—this is not untrue; ''śrīpāda-vacana''—the words of Śrī Nityānanda Prabhu; ''yamunāte''—in the river Yamunā; ''snāna''—bathing; ''tumi''—You; ''karilā''—did; ''ekhana''—just now.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, “Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā.”
When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, “Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā.”
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 3.34|Madhya-līlā 3.34]] '''[[CC Madhya 3.34|Madhya-līlā 3.34]] - [[CC Madhya 3.36|Madhya-līlā 3.36]]''' [[File:Go-next.png|link=CC Madhya 3.36|Madhya-līlā 3.36]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 17:10, 24 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 35

ācārya kahe, mithyā nahe śrīpāda-vacana
yamunāte snāna tumi karilā ekhana


SYNONYMS

ācārya kahe—Advaita Ācārya replied; mithyā nahe—this is not untrue; śrīpāda-vacana—the words of Śrī Nityānanda Prabhu; yamunāte—in the river Yamunā; snāna—bathing; tumi—You; karilā—did; ekhana—just now.


TRANSLATION

When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, “Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā.”