Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 2.77: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 02|C077]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 2|Chapter 2: The Ecstatic Manifestations of Lord Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 2.76|Madhya-līlā 2.76]] '''[[CC Madhya 2.76|Madhya-līlā 2.76]] - [[CC Madhya 2.78|Madhya-līlā 2.78]]''' [[File:Go-next.png|link=CC Madhya 2.78|Madhya-līlā 2.78]]</div>
{{CompareVersions|CC|Madhya 2.77|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 77 ====
==== TEXT 77 ====


<div id="text">
<div class="verse">
caṇḍīdāsa, vidyāpati,    rāyera nāṭaka-gīti,<br>
:caṇḍīdāsa, vidyāpati,    rāyera nāṭaka-gīti,
karṇāmṛta, śrī-gīta-govinda<br>
:karṇāmṛta, śrī-gīta-govinda
svarūpa-rāmānanda-sane,    mahāprabhu rātri-dine,<br>
:svarūpa-rāmānanda-sane,    mahāprabhu rātri-dine,
gāya, śune—parama ānanda<br>
:gāya, śune—parama ānanda
</div>
</div>


Line 14: Line 18:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
caṇḍīdāsa—the poet Caṇḍīdāsa; vidyāpati—the poet Vidyāpati; rāyera—of the poet Rāya Rāmānanda; nāṭaka—the Jagannātha-vallabha-nāṭaka; gīti—songs; karṇāmṛta—the Kṛṣṇa-karṇāmṛta of Bilvamaṅgala Ṭhākura; śrī-gīta-govinda—the Gīta-govinda of Jayadeva Gosvāmī; svarūpa—Svarūpa Dāmodara; rāmānanda-sane—with Rāya Rāmānanda; mahāprabhu—Lord Caitanya Mahāprabhu; rātri-dine—day and night; gāya—sings; śune—hears; parama ānanda—with great pleasure.
''caṇḍīdāsa''—the poet Caṇḍīdāsa; ''vidyāpati''—the poet Vidyāpati; ''rāyera''—of the poet Rāya Rāmānanda; ''nāṭaka''—the ''Jagannātha-vallabha-nāṭaka''; ''gīti''—songs; ''karṇāmṛta''—the ''Kṛṣṇa-karṇāmṛta'' of Bilvamaṅgala Ṭhākura; ''śrī-gīta-govinda''—the ''Gīta-govinda'' of Jayadeva Gosvāmī; ''svarūpa''—Svarūpa Dāmodara; ''rāmānanda-sane''—with Rāya Rāmānanda; ''mahāprabhu''—Lord Caitanya Mahāprabhu; ''rātri-dine''—day and night; ''gāya''—sings; ''śune''—hears; ''parama ānanda''—with great pleasure.
</div>
</div>


Line 21: Line 25:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.
He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 2.76|Madhya-līlā 2.76]] '''[[CC Madhya 2.76|Madhya-līlā 2.76]] - [[CC Madhya 2.78|Madhya-līlā 2.78]]''' [[File:Go-next.png|link=CC Madhya 2.78|Madhya-līlā 2.78]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 10:22, 24 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 77

caṇḍīdāsa, vidyāpati, rāyera nāṭaka-gīti,
karṇāmṛta, śrī-gīta-govinda
svarūpa-rāmānanda-sane, mahāprabhu rātri-dine,
gāya, śune—parama ānanda


SYNONYMS

caṇḍīdāsa—the poet Caṇḍīdāsa; vidyāpati—the poet Vidyāpati; rāyera—of the poet Rāya Rāmānanda; nāṭaka—the Jagannātha-vallabha-nāṭaka; gīti—songs; karṇāmṛta—the Kṛṣṇa-karṇāmṛta of Bilvamaṅgala Ṭhākura; śrī-gīta-govinda—the Gīta-govinda of Jayadeva Gosvāmī; svarūpa—Svarūpa Dāmodara; rāmānanda-sane—with Rāya Rāmānanda; mahāprabhu—Lord Caitanya Mahāprabhu; rātri-dine—day and night; gāya—sings; śune—hears; parama ānanda—with great pleasure.


TRANSLATION

He also passed His time reading the books and singing the songs of Caṇḍīdāsa and Vidyāpati, and listening to quotations from the Jagannātha-vallabha-nāṭaka, Kṛṣṇa-karṇāmṛta and Gīta-govinda. Thus in the association of Svarūpa Dāmodara and Rāya Rāmānanda, Śrī Caitanya Mahāprabhu passed His days and nights chanting and hearing with great pleasure.