Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.129: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 01|C129]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 1|Chapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 1.128|Madhya-līlā 1.128]] '''[[CC Madhya 1.128|Madhya-līlā 1.128]] - [[CC Madhya 1.130|Madhya-līlā 1.130]]''' [[File:Go-next.png|link=CC Madhya 1.130|Madhya-līlā 1.130]]</div>
{{CompareVersions|CC|Madhya 1.129|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 129 ====
==== TEXT 129 ====


<div id="text">
<div class="verse">
kāśī-miśre kṛpā, pradyumna miśrādi-milana<br>
:kāśī-miśre kṛpā, pradyumna miśrādi-milana
paramānanda-purī-govinda-kāśīśvarāgamana<br>
:paramānanda-purī-govinda-kāśīśvarāgamana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
kāśī-miśre kṛpā—His mercy to Kāśī Miśra; pradyumna miśra-ādi-milana—meeting with Pradyumna Miśra and others; paramānanda-purī—Paramānanda Purī; govinda—Govinda; kāśīśvara—Kāśīśvara; āgamana—coming.
''kāśī-miśre kṛpā''—His mercy to Kāśī Miśra; ''pradyumna miśra-ādi-milana''—meeting with Pradyumna Miśra and others; ''paramānanda-purī''—Paramānanda Purī; ''govinda''—Govinda; ''kāśīśvara''—Kāśīśvara; ''āgamana''—coming.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
After Rāmānanda Rāya’s arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and other devotees. At that time three personalities—Paramānanda Purī, Govinda and Kāśīśvara—came to see Lord Caitanya at Jagannātha Purī.
After Rāmānanda Rāya’s arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and other devotees. At that time three personalities—Paramānanda Purī, Govinda and Kāśīśvara—came to see Lord Caitanya at Jagannātha Purī.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 1.128|Madhya-līlā 1.128]] '''[[CC Madhya 1.128|Madhya-līlā 1.128]] - [[CC Madhya 1.130|Madhya-līlā 1.130]]''' [[File:Go-next.png|link=CC Madhya 1.130|Madhya-līlā 1.130]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:50, 23 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 129

kāśī-miśre kṛpā, pradyumna miśrādi-milana
paramānanda-purī-govinda-kāśīśvarāgamana


SYNONYMS

kāśī-miśre kṛpā—His mercy to Kāśī Miśra; pradyumna miśra-ādi-milana—meeting with Pradyumna Miśra and others; paramānanda-purī—Paramānanda Purī; govinda—Govinda; kāśīśvara—Kāśīśvara; āgamana—coming.


TRANSLATION

After Rāmānanda Rāya’s arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and other devotees. At that time three personalities—Paramānanda Purī, Govinda and Kāśīśvara—came to see Lord Caitanya at Jagannātha Purī.