Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.124: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 01|C124]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 1|Chapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 1.123|Madhya-līlā 1.123]] '''[[CC Madhya 1.123|Madhya-līlā 1.123]] - [[CC Madhya 1.125|Madhya-līlā 1.125]]''' [[File:Go-next.png|link=CC Madhya 1.125|Madhya-līlā 1.125]]</div>
{{CompareVersions|CC|Madhya 1.124|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 124 ====
==== TEXT 124 ====


<div id="text">
<div class="verse">
nityānanda-sārvabhauma āgraha kariñā<br>
:nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā<br>
:nīlācale āilā mahāprabhuke la-iñā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
nityānanda—Lord Nityānanda Prabhu; sārvabhauma—Sārvabhauma Bhaṭṭācārya; āgraha kariñā—showing great eagerness; nīlācale—to Jagannātha Purī; āilā—returned; mahāprabhuke—Śrī Caitanya Mahāprabhu; la-iñā—taking.
''nityānanda''—Lord Nityānanda Prabhu; ''sārvabhauma''—Sārvabhauma Bhaṭṭācārya; ''āgraha kariñā''—showing great eagerness; ''nīlācale''—to Jagannātha Purī; ''āilā''—returned; ''mahāprabhuke''—Śrī Caitanya Mahāprabhu; ''la-iñā''—taking.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.
When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 1.123|Madhya-līlā 1.123]] '''[[CC Madhya 1.123|Madhya-līlā 1.123]] - [[CC Madhya 1.125|Madhya-līlā 1.125]]''' [[File:Go-next.png|link=CC Madhya 1.125|Madhya-līlā 1.125]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:32, 23 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 124

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā


SYNONYMS

nityānanda—Lord Nityānanda Prabhu; sārvabhauma—Sārvabhauma Bhaṭṭācārya; āgraha kariñā—showing great eagerness; nīlācale—to Jagannātha Purī; āilā—returned; mahāprabhuke—Śrī Caitanya Mahāprabhu; la-iñā—taking.


TRANSLATION

When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.