Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.31: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 01|C031]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 1|Chapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 1.30|Madhya-līlā 1.30]] '''[[CC Madhya 1.30|Madhya-līlā 1.30]] - [[CC Madhya 1.32|Madhya-līlā 1.32]]''' [[File:Go-next.png|link=CC Madhya 1.32|Madhya-līlā 1.32]]</div>
{{CompareVersions|CC|Madhya 1.31|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 31 ====
==== TEXT 31 ====


<div id="text">
<div class="verse">
tabe prabhu vraje pāṭhāila rūpa-sanātana<br>
:tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana<br>
:prabhu-ājñāya dui bhāi āilā vṛndāvana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
tabe—after this; prabhu—Lord Śrī Caitanya Mahāprabhu; vraje—to Vṛndāvana-dhāma; pāṭhāila—sent; rūpa-sanātana—the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; prabhu-ājñāya—upon the order of Śrī Caitanya Mahāprabhu; dui bhāi—the two brothers; āilā—came; vṛndāvana—to Vṛndāvana-dhāma.
''tabe''—after this; ''prabhu''—Lord Śrī Caitanya Mahāprabhu; ''vraje''—to Vṛndāvana-dhāma; ''pāṭhāila''—sent; ''rūpa-sanātana''—the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; ''prabhu-ājñāya''—upon the order of Śrī Caitanya Mahāprabhu; ''dui bhāi''—the two brothers; ''āilā''—came; ''vṛndāvana''—to Vṛndāvana-dhāma.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.
Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 1.30|Madhya-līlā 1.30]] '''[[CC Madhya 1.30|Madhya-līlā 1.30]] - [[CC Madhya 1.32|Madhya-līlā 1.32]]''' [[File:Go-next.png|link=CC Madhya 1.32|Madhya-līlā 1.32]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 12:05, 22 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 31

tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana


SYNONYMS

tabe—after this; prabhu—Lord Śrī Caitanya Mahāprabhu; vraje—to Vṛndāvana-dhāma; pāṭhāila—sent; rūpa-sanātana—the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; prabhu-ājñāya—upon the order of Śrī Caitanya Mahāprabhu; dui bhāi—the two brothers; āilā—came; vṛndāvana—to Vṛndāvana-dhāma.


TRANSLATION

Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.