Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 10.119: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Adi-lila Chapter 10|C119]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Adi|Ādi-līlā]] - [[CC Adi 10|Chapter 10: The Trunk, Branches and Subbranches of the Caitanya Tree]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Adi 10.118|Ādi-līlā 10.118]] '''[[CC Adi 10.118|Ādi-līlā 10.118]] - [[CC Adi 10.120|Ādi-līlā 10.120]]''' [[File:Go-next.png|link=CC Adi 10.120|Ādi-līlā 10.120]]</div>
{{CompareVersions|CC|Adi 10.119|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 119 ====
==== TEXT 119 ====


<div id="text">
<div class="verse">
bhāgavatācārya, cirañjīva śrī-raghunandana<br>
:bhāgavatācārya, cirañjīva śrī-raghunandana
mādhavācārya, kamalākānta, śrī-yadunandana<br>
:mādhavācārya, kamalākānta, śrī-yadunandana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
bhāgavatācārya—Bhāgavata Ācārya; cirañjīva—Cirañjīva; śrī-raghunandana—Śrī Raghunandana; mādhavācārya—Mādhavācārya; kamalākānta—Kamalākānta; śrī-yadunandana—Śrī Yadunandana.
''bhāgavatācārya''—Bhāgavata Ācārya; ''cirañjīva''—Cirañjīva; ''śrī-raghunandana''—Śrī Raghunandana; ''mādhavācārya''—Mādhavācārya; ''kamalākānta''—Kamalākānta; ''śrī-yadunandana''—Śrī Yadunandana.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Bhāgavata Ācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta and Śrī Yadunandana were all among the branches of the Caitanya tree.
Bhāgavata Ācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta and Śrī Yadunandana were all among the branches of the Caitanya tree.
</div>
</div>
Line 26: Line 30:
==== PURPORT ====
==== PURPORT ====


<div id="purport">
<div class="purport">
Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura writes in his Anubhāṣya, “Śrī Mādhavācārya was the husband of Lord Nityānanda’s daughter, Gaṅgādevī. He took initiation from Puruṣottama, a branch of Nityānanda Prabhu. It is said that when Nityānanda Prabhu’s daughter married Mādhavācārya, the Lord gave him the village named Pāṅjinagara as a dowry. Mādhavācārya’s temple is situated near the Jīrāṭ railway station on the Eastern Railway. According to the Gaura-gaṇoddeśa-dīpikā (169), Śrī Mādhavācārya was formerly the gopī named Mādhavī. Kamalākānta belonged to the branch of Śrī Advaita Prabhu. His full name was Kamalākānta Viśvāsa.”
Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura writes in his ''Anubhāṣya'', “Śrī Mādhavācārya was the husband of Lord Nityānanda’s daughter, Gaṅgādevī. He took initiation from Puruṣottama, a branch of Nityānanda Prabhu. It is said that when Nityānanda Prabhu’s daughter married Mādhavācārya, the Lord gave him the village named Pāṅjinagara as a dowry. Mādhavācārya’s temple is situated near the Jīrāṭ railway station on the Eastern Railway. According to the ''Gaura-gaṇoddeśa-dīpikā'' (169), Śrī Mādhavācārya was formerly the ''gopī'' named Mādhavī. Kamalākānta belonged to the branch of Śrī Advaita Prabhu. His full name was Kamalākānta Viśvāsa.”
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Adi 10.118|Ādi-līlā 10.118]] '''[[CC Adi 10.118|Ādi-līlā 10.118]] - [[CC Adi 10.120|Ādi-līlā 10.120]]''' [[File:Go-next.png|link=CC Adi 10.120|Ādi-līlā 10.120]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 12:17, 21 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 119

bhāgavatācārya, cirañjīva śrī-raghunandana
mādhavācārya, kamalākānta, śrī-yadunandana


SYNONYMS

bhāgavatācārya—Bhāgavata Ācārya; cirañjīva—Cirañjīva; śrī-raghunandana—Śrī Raghunandana; mādhavācārya—Mādhavācārya; kamalākānta—Kamalākānta; śrī-yadunandana—Śrī Yadunandana.


TRANSLATION

Bhāgavata Ācārya, Cirañjīva, Śrī Raghunandana, Mādhavācārya, Kamalākānta and Śrī Yadunandana were all among the branches of the Caitanya tree.


PURPORT

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura writes in his Anubhāṣya, “Śrī Mādhavācārya was the husband of Lord Nityānanda’s daughter, Gaṅgādevī. He took initiation from Puruṣottama, a branch of Nityānanda Prabhu. It is said that when Nityānanda Prabhu’s daughter married Mādhavācārya, the Lord gave him the village named Pāṅjinagara as a dowry. Mādhavācārya’s temple is situated near the Jīrāṭ railway station on the Eastern Railway. According to the Gaura-gaṇoddeśa-dīpikā (169), Śrī Mādhavācārya was formerly the gopī named Mādhavī. Kamalākānta belonged to the branch of Śrī Advaita Prabhu. His full name was Kamalākānta Viśvāsa.”