Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.54: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Adi-lila Chapter 12|C054]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Adi|Ādi-līlā]] - [[CC Adi 12|Chapter 12: The Expansions of Advaita Acārya and Gadādhara Paṇḍita]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Adi 12.53|Ādi-līlā 12.53]] '''[[CC Adi 12.53|Ādi-līlā 12.53]] - [[CC Adi 12.55|Ādi-līlā 12.55]]''' [[File:Go-next.png|link=CC Adi 12.55|Ādi-līlā 12.55]]</div>
{{CompareVersions|CC|Adi 12.54|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 54 ====
==== TEXT 54 ====


<div id="text">
<div class="verse">
ācāryera abhiprāya prabhu-mātra bujhe<br>
:ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe<br>
:prabhura gambhīra vākya ācārya samujhe
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
ācāryera—of Advaita Ācārya; abhiprāya—intention; prabhu-mātra—only Lord Caitanya Mahāprabhu; bujhe—can understand; prabhura—of Lord Caitanya Mahāprabhu; gambhīra—grave; vākya—instruction; ācārya—Advaita Ācārya; samujhe—can understand.
''ācāryera''—of Advaita Ācārya; ''abhiprāya''—intention; ''prabhu-mātra''—only Lord Caitanya Mahāprabhu; ''bujhe''—can understand; ''prabhura''—of Lord Caitanya Mahāprabhu; ''gambhīra''—grave; ''vākya''—instruction; ''ācārya''—Advaita Ācārya; ''samujhe''—can understand.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.
Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Adi 12.53|Ādi-līlā 12.53]] '''[[CC Adi 12.53|Ādi-līlā 12.53]] - [[CC Adi 12.55|Ādi-līlā 12.55]]''' [[File:Go-next.png|link=CC Adi 12.55|Ādi-līlā 12.55]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 15:51, 9 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 54

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe


SYNONYMS

ācāryera—of Advaita Ācārya; abhiprāya—intention; prabhu-mātra—only Lord Caitanya Mahāprabhu; bujhe—can understand; prabhura—of Lord Caitanya Mahāprabhu; gambhīra—grave; vākya—instruction; ācārya—Advaita Ācārya; samujhe—can understand.


TRANSLATION

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.