SB 12.13.17: Difference between revisions
m (1 revision(s)) |
No edit summary |
||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Sūta Gosvāmī | ||
|listener=Sages of | |listener=Sages of Naimiṣāraṇya | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 13]] | |||
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121317]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.13: The Glories of Srimad-Bhagavatam|Chapter 13: The Glories of Śrīmad-Bhāgavatam]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.13.16]] '''[[SB 12.13.16]] - [[SB 12.13.18]]''' [[File:Go-next.png|link=SB 12.13.18]]</div> | |||
{{RandomImage}} | |||
{{SBnotice}} | |||
==== TEXT 17 ==== | ==== TEXT 17 ==== | ||
<div | <div class="verse"> | ||
kṣetrāṇāṁ caiva sarveṣāṁ | :kṣetrāṇāṁ caiva sarveṣāṁ | ||
yathā kāśī hy anuttamā | :yathā kāśī hy anuttamā | ||
tathā purāṇa-vrātānāṁ | :tathā purāṇa-vrātānāṁ | ||
śrīmad-bhāgavataṁ dvijāḥ | :śrīmad-bhāgavataṁ dvijāḥ | ||
</div> | </div> | ||
Line 17: | Line 22: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
kṣetrāṇām—of holy places; ca—and; eva—indeed; sarveṣām—of all; yathā—as; kāśī—Benares; hi—indeed; anuttamā—unexcelled; tathā—thus; purāṇa-vrātānām—of all the Purāṇas; śrīmat- | kṣetrāṇām—of holy places; ca—and; eva—indeed; sarveṣām—of all; yathā—as; kāśī—Benares; hi—indeed; anuttamā—unexcelled; tathā—thus; purāṇa-vrātānām—of all the ''Purāṇas''; śrīmat-bhāgavatam—''Śrīmad-Bhāgavatam''; dvijāḥ—O ''brāhmaṇas''. | ||
</div> | </div> | ||
{{SBcollapse}} | |||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas. | O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas. | ||
</div> | </div> | ||
__NOTOC__ | </div> | ||
</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.13.16]] '''[[SB 12.13.16]] - [[SB 12.13.18]]''' [[File:Go-next.png|link=SB 12.13.18]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 11:33, 1 July 2021
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 17
- kṣetrāṇāṁ caiva sarveṣāṁ
- yathā kāśī hy anuttamā
- tathā purāṇa-vrātānāṁ
- śrīmad-bhāgavataṁ dvijāḥ
SYNONYMS
kṣetrāṇām—of holy places; ca—and; eva—indeed; sarveṣām—of all; yathā—as; kāśī—Benares; hi—indeed; anuttamā—unexcelled; tathā—thus; purāṇa-vrātānām—of all the Purāṇas; śrīmat-bhāgavatam—Śrīmad-Bhāgavatam; dvijāḥ—O brāhmaṇas.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
O brāhmaṇas, in the same way that the city of Kāśī is unexcelled among holy places, Śrīmad-Bhāgavatam is supreme among all the Purāṇas.