Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.13.4-9: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 13|S04]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121304]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.13: The Glories of Srimad-Bhagavatam|Chapter 13: The Glories of Śrīmad-Bhāgavatam]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.13.3]] '''[[SB 12.13.3]] - [[SB 12.13.10]]''' [[File:Go-next.png|link=SB 12.13.10]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXTS 4-9 ====
==== TEXTS 4-9 ====


<div id="text">
<div class="verse">
brāhmaṁ daśa sahasrāṇi<br>
:brāhmaṁ daśa sahasrāṇi
pādmaṁ pañcona-ṣaṣṭi ca<br>
:pādmaṁ pañcona-ṣaṣṭi ca
śrī-vaiṣṇavaṁ trayo-viṁśac<br>
:śrī-vaiṣṇavaṁ trayo-viṁśac
catur-viṁśati śaivakam<br>
:catur-viṁśati śaivakam
daśāṣṭau śrī-bhāgavataṁ<br>
 
nāradaṁ pañca-viṁśati<br>
:daśāṣṭau śrī-bhāgavataṁ
mārkaṇḍaṁ nava vāhnaṁ ca<br>
:nāradaṁ pañca-viṁśati
daśa-pañca catuḥ-śatam<br>
:mārkaṇḍaṁ nava vāhnaṁ ca
catur-daśa bhaviṣyaṁ syāt<br>
:daśa-pañca catuḥ-śatam
tathā pañca-śatāni ca<br>
 
daśāṣṭau brahma-vaivartaṁ<br>
:catur-daśa bhaviṣyaṁ syāt
laiṅgam ekādaśaiva tu<br>
:tathā pañca-śatāni ca
catur-viṁśati vārāham<br>
:daśāṣṭau brahma-vaivartaṁ
ekāśīti-sahasrakam<br>
:laiṅgam ekādaśaiva tu
skāndaṁ śataṁ tathā caikaṁ<br>
 
vāmanaṁ daśa kīrtitam<br>
:catur-viṁśati vārāham
kaurmaṁ sapta-daśākhyātaṁ<br>
:ekāśīti-sahasrakam
mātsyaṁ tat tu catur-daśa<br>
:skāndaṁ śataṁ tathā caikaṁ
ekona-viṁśat sauparṇaṁ<br>
:vāmanaṁ daśa kīrtitam
brahmāṇḍaṁ dvādaśaiva tu<br>
 
evaṁ purāṇa-sandohaś<br>
:kaurmaṁ sapta-daśākhyātaṁ
catur-lakṣa udāhṛtaḥ<br>
:mātsyaṁ tat tu catur-daśa
tatrāṣṭadaśa-sāhasraṁ<br>
:ekona-viṁśat sauparṇaṁ
śrī-bhāgavataṁ iṣyate<br>
:brahmāṇḍaṁ dvādaśaiva tu
 
:evaṁ purāṇa-sandohaś
:catur-lakṣa udāhṛtaḥ
:tatrāṣṭadaśa-sāhasraṁ
:śrī-bhāgavataṁ iṣyate
</div>
</div>


Line 37: Line 47:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
brāhmam—the Brahmā Purāṇa; daśa—ten; sahasrāṇi—thousands; pādmam—the Padma Purāṇa; pañca-ūna-ṣaṣṭi—five less than sixty; ca—and; śrī-vaiṣṇavam—the Viṣṇu Purāṇa; trayaḥ-viṁśat—twenty-three; catuḥ-viṁśati—twenty-four; śaivakam—the Śiva Purāṇa; daśa-aṣṭau—eighteen; śrī-bhāgavatam—Śrīmad-Bhāgavatam; nāradam—the Nārada Purāṇa; pañca-viṁśati—twenty-five; mārkaṇḍam—the Mārkaṇḍeya Purāṇa; nava—nine; vāhnam—the Agni Purāṇa; ca—and; daśa-pañca-catuḥ-śatam—fifteen thousand four hundred; catuḥ-daśa—fourteen; bhaviṣyam—the Bhaviṣya Purāṇa; syāt—consists of; tathā—plus; pañca-śatāni—five hundred (verses); ca—and; daśa-aṣṭau—eighteen; brahma-vaivartam—the Brahma-vaivarta Purāṇa; laiṅgam—the Liṅga Purāṇa; ekādaśa—eleven; eva—indeed; tu—and; catuḥ-viṁśati—twenty-four; vārāham—the Varāha Purāṇa; ekāśīti-sahasrakam—eighty-one thousand; skāndam—the Skanda Purāṇa; śatam—hundred; tathā—plus; ca—and; ekam—one; vāmanam—the Vāmana Purāṇa; daśa—ten; kīrtitam—is described; kaurmam—the Kūrma Purāṇa; sapta-daśa—seventeen; ākhyātam—is said; mātsyam—the Matsya Purāṇa; tat—that; tu—and; catuḥ-daśa—fourteen; eka-ūna-viṁśat—nineteen; sauparṇam—the Garuḍa Purāṇa; brahmāṇḍam—the Brahmāṇḍa Purāṇa; dvādaśa—twelve; eva—indeed; tu—and; evam—in this way; Purāṇa—of the Purāṇas; sandohaḥ—the sum; catuḥ-lakṣaḥ—four hundred thousand; udāhṛtaḥ—is described; tatra—therein; aṣṭa-daśa-sāhasram—eighteen thousand; śrī-bhāgavatam—Śrīmad-Bhāgavatam; iṣyate—is said.
brāhmam—the ''Brahmā Purāṇa''; daśa—ten; sahasrāṇi—thousands; pādmam—the ''Padma Purāṇa''; pañca-ūna-ṣaṣṭi—five less than sixty; ca—and; śrī-vaiṣṇavam—the ''Viṣṇu Purāṇa''; trayaḥ-viṁśat—twenty-three; catuḥ-viṁśati—twenty-four; śaivakam—the ''Śiva Purāṇa''; daśa-aṣṭau—eighteen; śrī-bhāgavatam—''Śrīmad-Bhāgavatam''; nāradam—the ''Nārada Purāṇa''; pañca-viṁśati—twenty-five; mārkaṇḍam—the ''Mārkaṇḍeya Purāṇa''; nava—nine; vāhnam—the ''Agni Purāṇa''; ca—and; daśa-pañca-catuḥ-śatam—fifteen thousand four hundred; catuḥ-daśa—fourteen; bhaviṣyam—the ''Bhaviṣya Purāṇa''; syāt—consists of; tathā—plus; pañca-śatāni—five hundred (verses); ca—and; daśa-aṣṭau—eighteen; brahma-vaivartam—the ''Brahma-vaivarta Purāṇa''; laiṅgam—the ''Liṅga Purāṇa''; ekādaśa—eleven; eva—indeed; tu—and; catuḥ-viṁśati—twenty-four; vārāham—the ''Varāha Purāṇa''; ekāśīti-sahasrakam—eighty-one thousand; skāndam—the ''Skanda Purāṇa''; śatam—hundred; tathā—plus; ca—and; ekam—one; vāmanam—the ''Vāmana Purāṇa''; daśa—ten; kīrtitam—is described; kaurmam—the ''Kūrma Purāṇa''; sapta-daśa—seventeen; ākhyātam—is said; mātsyam—the ''Matsya Purāṇa''; tat—that; tu—and; catuḥ-daśa—fourteen; eka-ūna-viṁśat—nineteen; sauparṇam—the ''Garuḍa Purāṇa''; brahmāṇḍam—the ''Brahmāṇḍa Purāṇa''; dvādaśa—twelve; eva—indeed; tu—and; evam—in this way; Purāṇa—of the ''Purāṇas''; sandohaḥ—the sum; catuḥ-lakṣaḥ—four hundred thousand; udāhṛtaḥ—is described; tatra—therein; aṣṭa-daśa-sāhasram—eighteen thousand; śrī-bhāgavatam—''Śrīmad-Bhāgavatam''; iṣyate—is said.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The Brahmā Purāṇa consists of ten thousand verses, the Padma Purāṇa of fifty-five thousand, Śrī Viṣṇu Purāṇa of twenty-three thousand, the Śiva Purāṇa of twenty-four thousand and Śrīmad-Bhāgavatam of eighteen thousand. The Nārada Purāṇa has twenty-five thousand verses, the Mārkaṇḍeya Purāṇa nine thousand, the Agni Purāṇa fifteen thousand four hundred, the Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. The Varāha Purāṇa contains twenty-four thousand verses, the Skanda Purāṇa eighty-one thousand one hundred, the Vāmana Purāṇa ten thousand, the Kūrma Purāṇa seventeen thousand, the Matsya Purāṇa fourteen thousand, the Garuḍa Purāṇa nineteen thousand and the Brahmāṇḍa Purāṇa twelve thousand. Thus the total number of verses in all the Purāṇas is four hundred thousand. Eighteen thousand of these, once again, belong to the beautiful Bhāgavatam.
The Brahmā Purāṇa consists of ten thousand verses, the Padma Purāṇa of fifty-five thousand, Śrī Viṣṇu Purāṇa of twenty-three thousand, the Śiva Purāṇa of twenty-four thousand and Śrīmad-Bhāgavatam of eighteen thousand. The Nārada Purāṇa has twenty-five thousand verses, the Mārkaṇḍeya Purāṇa nine thousand, the Agni Purāṇa fifteen thousand four hundred, the Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. The Varāha Purāṇa contains twenty-four thousand verses, the Skanda Purāṇa eighty-one thousand one hundred, the Vāmana Purāṇa ten thousand, the Kūrma Purāṇa seventeen thousand, the Matsya Purāṇa fourteen thousand, the Garuḍa Purāṇa nineteen thousand and the Brahmāṇḍa Purāṇa twelve thousand. Thus the total number of verses in all the Purāṇas is four hundred thousand. Eighteen thousand of these, once again, belong to the beautiful Bhāgavatam.
</div>
</div>
Line 51: Line 61:
==== PURPORT ====
==== PURPORT ====


<div id="purport">
<div class="purport">
Śrīla Jīva Gosvāmī has quoted from the Matsya Purāṇa as follows:
Śrīla Jīva Gosvāmī has quoted from the ''Matsya Purāṇa'' as follows:


:aṣṭādaśa purāṇāni
:''aṣṭādaśa purāṇāni''
:kṛtvā satyavatī-sutaḥ
:''kṛtvā satyavatī-sutaḥ''
:bhāratākhyānam akhilaṁ
:''bhāratākhyānam akhilaṁ''
:cakre tad-upabṛṁhitam
:''cakre tad-upabṛṁhitam''
:lakṣaṇaikena tat proktaṁ
:vedārtha-paribṛṁhitam
:vālmīkināpi yat proktaṁ
:rāmopakhyānam uttamam
:brahmaṇābhihitaṁ tac ca
:śata-koṭi-pravistarāt
:āhṛtya nāradenaiva
:vālmīkāya punaḥ punaḥ
:vālmīkinā ca lokeṣu
:dharma-kāmārtha-sādhanam
:evaṁ sa-pādāḥ pañcaite
:lakṣās teṣu prakīṛtitāḥ


"After compiling the eighteen Purāṇas, Vyāsadeva, the son of Satyavatī, composed the entire Mahābhārata, which contains the essence of all the Purāṇas. It consists of over one hundred thousand verses and is filled with all the ideas of the Vedas. There is also the account of the pastimes of Lord Rāmacandra, spoken by Vālmīki—an account originally related by Lord Brahmā in one billion verses. That Rāmāyaṇa was later summarized by Nārada and related to Vālmīki, who further presented it to mankind so that human beings could attain the goals of religiosity, sense gratification and economic development. The total number of verses in all the Purāṇas and itihāsas (histories) is thus known in human society to amount to 525,000."
:''lakṣaṇaikena tat proktaṁ''
:''vedārtha-paribṛṁhitam''
:''vālmīkināpi yat proktaṁ''
:''rāmopakhyānam uttamam''


Śrīla Viśvanātha Cakravartī Ṭhākura points out that in the First Canto, Third Chapter, of this work, after Sūta Gosvāmī lists the incarnations of Godhead, he adds the special phrase kṛṣṇas tu bhagavān svayam: ([[SB 1.3.28]]) "But Kṛṣṇa is the original Personality of Godhead." Similarly, after mentioning all of the Purāṇas, Śrī Suta Gosvāmī again mentions the Śrīmad-Bhāgavatam to emphasize that it is the chief of all Purāṇic literatures.
:''brahmaṇābhihitaṁ tac ca''
:''śata-koṭi-pravistarāt''
:''āhṛtya nāradenaiva''
:''vālmīkāya punaḥ''
 
:''vālmīkinā ca lokeṣu''
:''dharma-kāmārtha-sādhanam''
:''evaṁ sa-pādāḥ pañcaite''
:''lakṣās teṣu prakīṛtitāḥ''
 
"After compiling the eighteen ''Purāṇas'', Vyāsadeva, the son of Satyavatī, composed the entire ''Mahābhārata'', which contains the essence of all the ''Purāṇas''. It consists of over one hundred thousand verses and is filled with all the ideas of the ''Vedas''. There is also the account of the pastimes of Lord Rāmacandra, spoken by Vālmīki—an account originally related by Lord Brahmā in one billion verses. That ''Rāmāyaṇa'' was later summarized by Nārada and related to Vālmīki, who further presented it to mankind so that human beings could attain the goals of religiosity, sense gratification and economic development. The total number of verses in all the ''Purāṇas'' and ''itihāsas'' (histories) is thus known in human society to amount to 525,000."
 
Śrīla Viśvanātha Cakravartī Ṭhākura points out that in the First Canto, Third Chapter, of this work, after Sūta Gosvāmī lists the incarnations of Godhead, he adds the special phrase ''kṛṣṇas tu bhagavān svayam'': ([[SB 1.3.28]]) "But Kṛṣṇa is the original Personality of Godhead." Similarly, after mentioning all of the ''Purāṇas'', Śrī Suta Gosvāmī again mentions the [[Srimad-Bhagavatam|''Śrīmad-Bhāgavatam'']] to emphasize that it is the chief of all Purāṇic literatures.
</div>
</div>
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.13.3]] '''[[SB 12.13.3]] - [[SB 12.13.10]]''' [[File:Go-next.png|link=SB 12.13.10]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 11:05, 1 July 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 4-9

brāhmaṁ daśa sahasrāṇi
pādmaṁ pañcona-ṣaṣṭi ca
śrī-vaiṣṇavaṁ trayo-viṁśac
catur-viṁśati śaivakam
daśāṣṭau śrī-bhāgavataṁ
nāradaṁ pañca-viṁśati
mārkaṇḍaṁ nava vāhnaṁ ca
daśa-pañca catuḥ-śatam
catur-daśa bhaviṣyaṁ syāt
tathā pañca-śatāni ca
daśāṣṭau brahma-vaivartaṁ
laiṅgam ekādaśaiva tu
catur-viṁśati vārāham
ekāśīti-sahasrakam
skāndaṁ śataṁ tathā caikaṁ
vāmanaṁ daśa kīrtitam
kaurmaṁ sapta-daśākhyātaṁ
mātsyaṁ tat tu catur-daśa
ekona-viṁśat sauparṇaṁ
brahmāṇḍaṁ dvādaśaiva tu
evaṁ purāṇa-sandohaś
catur-lakṣa udāhṛtaḥ
tatrāṣṭadaśa-sāhasraṁ
śrī-bhāgavataṁ iṣyate


SYNONYMS

brāhmam—the Brahmā Purāṇa; daśa—ten; sahasrāṇi—thousands; pādmam—the Padma Purāṇa; pañca-ūna-ṣaṣṭi—five less than sixty; ca—and; śrī-vaiṣṇavam—the Viṣṇu Purāṇa; trayaḥ-viṁśat—twenty-three; catuḥ-viṁśati—twenty-four; śaivakam—the Śiva Purāṇa; daśa-aṣṭau—eighteen; śrī-bhāgavatam—Śrīmad-Bhāgavatam; nāradam—the Nārada Purāṇa; pañca-viṁśati—twenty-five; mārkaṇḍam—the Mārkaṇḍeya Purāṇa; nava—nine; vāhnam—the Agni Purāṇa; ca—and; daśa-pañca-catuḥ-śatam—fifteen thousand four hundred; catuḥ-daśa—fourteen; bhaviṣyam—the Bhaviṣya Purāṇa; syāt—consists of; tathā—plus; pañca-śatāni—five hundred (verses); ca—and; daśa-aṣṭau—eighteen; brahma-vaivartam—the Brahma-vaivarta Purāṇa; laiṅgam—the Liṅga Purāṇa; ekādaśa—eleven; eva—indeed; tu—and; catuḥ-viṁśati—twenty-four; vārāham—the Varāha Purāṇa; ekāśīti-sahasrakam—eighty-one thousand; skāndam—the Skanda Purāṇa; śatam—hundred; tathā—plus; ca—and; ekam—one; vāmanam—the Vāmana Purāṇa; daśa—ten; kīrtitam—is described; kaurmam—the Kūrma Purāṇa; sapta-daśa—seventeen; ākhyātam—is said; mātsyam—the Matsya Purāṇa; tat—that; tu—and; catuḥ-daśa—fourteen; eka-ūna-viṁśat—nineteen; sauparṇam—the Garuḍa Purāṇa; brahmāṇḍam—the Brahmāṇḍa Purāṇa; dvādaśa—twelve; eva—indeed; tu—and; evam—in this way; Purāṇa—of the Purāṇas; sandohaḥ—the sum; catuḥ-lakṣaḥ—four hundred thousand; udāhṛtaḥ—is described; tatra—therein; aṣṭa-daśa-sāhasram—eighteen thousand; śrī-bhāgavatam—Śrīmad-Bhāgavatam; iṣyate—is said.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

The Brahmā Purāṇa consists of ten thousand verses, the Padma Purāṇa of fifty-five thousand, Śrī Viṣṇu Purāṇa of twenty-three thousand, the Śiva Purāṇa of twenty-four thousand and Śrīmad-Bhāgavatam of eighteen thousand. The Nārada Purāṇa has twenty-five thousand verses, the Mārkaṇḍeya Purāṇa nine thousand, the Agni Purāṇa fifteen thousand four hundred, the Bhaviṣya Purāṇa fourteen thousand five hundred, the Brahma-vaivarta Purāṇa eighteen thousand and the Liṅga Purāṇa eleven thousand. The Varāha Purāṇa contains twenty-four thousand verses, the Skanda Purāṇa eighty-one thousand one hundred, the Vāmana Purāṇa ten thousand, the Kūrma Purāṇa seventeen thousand, the Matsya Purāṇa fourteen thousand, the Garuḍa Purāṇa nineteen thousand and the Brahmāṇḍa Purāṇa twelve thousand. Thus the total number of verses in all the Purāṇas is four hundred thousand. Eighteen thousand of these, once again, belong to the beautiful Bhāgavatam.


PURPORT

Śrīla Jīva Gosvāmī has quoted from the Matsya Purāṇa as follows:

aṣṭādaśa purāṇāni
kṛtvā satyavatī-sutaḥ
bhāratākhyānam akhilaṁ
cakre tad-upabṛṁhitam
lakṣaṇaikena tat proktaṁ
vedārtha-paribṛṁhitam
vālmīkināpi yat proktaṁ
rāmopakhyānam uttamam
brahmaṇābhihitaṁ tac ca
śata-koṭi-pravistarāt
āhṛtya nāradenaiva
vālmīkāya punaḥ
vālmīkinā ca lokeṣu
dharma-kāmārtha-sādhanam
evaṁ sa-pādāḥ pañcaite
lakṣās teṣu prakīṛtitāḥ

"After compiling the eighteen Purāṇas, Vyāsadeva, the son of Satyavatī, composed the entire Mahābhārata, which contains the essence of all the Purāṇas. It consists of over one hundred thousand verses and is filled with all the ideas of the Vedas. There is also the account of the pastimes of Lord Rāmacandra, spoken by Vālmīki—an account originally related by Lord Brahmā in one billion verses. That Rāmāyaṇa was later summarized by Nārada and related to Vālmīki, who further presented it to mankind so that human beings could attain the goals of religiosity, sense gratification and economic development. The total number of verses in all the Purāṇas and itihāsas (histories) is thus known in human society to amount to 525,000."

Śrīla Viśvanātha Cakravartī Ṭhākura points out that in the First Canto, Third Chapter, of this work, after Sūta Gosvāmī lists the incarnations of Godhead, he adds the special phrase kṛṣṇas tu bhagavān svayam: (SB 1.3.28) "But Kṛṣṇa is the original Personality of Godhead." Similarly, after mentioning all of the Purāṇas, Śrī Suta Gosvāmī again mentions the Śrīmad-Bhāgavatam to emphasize that it is the chief of all Purāṇic literatures.



... more about "SB 12.13.4-9"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +