Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.12.25-26: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 12]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121225]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.12: The Topics of Srimad-Bhagavatam Summarized|Chapter 12: The Topics of Śrīmad-Bhāgavatam Summarized]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.12.24]] '''[[SB 12.12.24]] - [[SB 12.12.27]]''' [[File:Go-next.png|link=SB 12.12.27]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXTS 25-26 ====
==== TEXTS 25-26 ====


<div id="text">
<div class="verse">
rāmasya bhārgavendrasya<br>
:rāmasya bhārgavendrasya
niḥkṣatṛī-karaṇaṁ bhuvaḥ<br>
:niḥkṣatṛī-karaṇaṁ bhuvaḥ
ailasya soma-vaṁśasya<br>
:ailasya soma-vaṁśasya
yayāter nahuṣasya ca<br>
:yayāter nahuṣasya ca
dauṣmanter bharatasyāpi<br>
 
śāntanos tat-sutasya ca<br>
:dauṣmanter bharatasyāpi
yayāter jyeṣṭha-putrasya<br>
:śāntanos tat-sutasya ca
yador vaṁśo 'nukīrtitaḥ<br>
:yayāter jyeṣṭha-putrasya
:yador vaṁśo 'nukīrtitaḥ
</div>
</div>


Line 21: Line 27:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
rāmasya—by Lord Paraśurāma; bhārgava-indrasya—the greatest of the descendants of Bhṛgu Muni; niḥkṣatrī-karaṇam—the elimination of all the kṣatriyas; bhuvaḥ—of the earth; ailasya—of Mahārāja Aila; soma-vaṁśasya—of the dynasty of the moon-god; yayāteḥ—of Yayāti; nahuṣasya—of Nahuṣa; ca—and; dauṣmanteḥ—of the son of Duṣmanta; bharatasya—Bharata; api—also; śāntanoḥ—of King Śāntanu; tat—his; sutasya—of the son, Bhīṣma; ca—and; yayāteḥ—of Yayāti; jyeṣṭha-putrasya—of the eldest son; yadoḥ—Yadu; vaṁśaḥ—the dynasty; anu-kīrtitaḥ—is glorified.
rāmasya—by Lord Paraśurāma; bhārgava-indrasya—the greatest of the descendants of Bhṛgu Muni; niḥkṣatrī-karaṇam—the elimination of all the ''kṣatriyas''; bhuvaḥ—of the earth; ailasya—of Mahārāja Aila; soma-vaṁśasya—of the dynasty of the moon-god; yayāteḥ—of Yayāti; nahuṣasya—of Nahuṣa; ca—and; dauṣmanteḥ—of the son of Duṣmanta; bharatasya—Bharata; api—also; śāntanoḥ—of King Śāntanu; tat—his; sutasya—of the son, Bhīṣma; ca—and; yayāteḥ—of Yayāti; jyeṣṭha-putrasya—of the eldest son; yadoḥ—Yadu; vaṁśaḥ—the dynasty; anu-kīrtitaḥ—is glorified.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god-kings such as Aila, Yayāti, Nahuṣa, Duṣmanta's son Bharata, Śāntanu and Śāntanu's son Bhīṣma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayāti.
The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god-kings such as Aila, Yayāti, Nahuṣa, Duṣmanta's son Bharata, Śāntanu and Śāntanu's son Bhīṣma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayāti.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.12.24]] '''[[SB 12.12.24]] - [[SB 12.12.27]]''' [[File:Go-next.png|link=SB 12.12.27]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:33, 1 July 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 25-26

rāmasya bhārgavendrasya
niḥkṣatṛī-karaṇaṁ bhuvaḥ
ailasya soma-vaṁśasya
yayāter nahuṣasya ca
dauṣmanter bharatasyāpi
śāntanos tat-sutasya ca
yayāter jyeṣṭha-putrasya
yador vaṁśo 'nukīrtitaḥ


SYNONYMS

rāmasya—by Lord Paraśurāma; bhārgava-indrasya—the greatest of the descendants of Bhṛgu Muni; niḥkṣatrī-karaṇam—the elimination of all the kṣatriyas; bhuvaḥ—of the earth; ailasya—of Mahārāja Aila; soma-vaṁśasya—of the dynasty of the moon-god; yayāteḥ—of Yayāti; nahuṣasya—of Nahuṣa; ca—and; dauṣmanteḥ—of the son of Duṣmanta; bharatasya—Bharata; api—also; śāntanoḥ—of King Śāntanu; tat—his; sutasya—of the son, Bhīṣma; ca—and; yayāteḥ—of Yayāti; jyeṣṭha-putrasya—of the eldest son; yadoḥ—Yadu; vaṁśaḥ—the dynasty; anu-kīrtitaḥ—is glorified.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god-kings such as Aila, Yayāti, Nahuṣa, Duṣmanta's son Bharata, Śāntanu and Śāntanu's son Bhīṣma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayāti.



... more about "SB 12.12.25-26"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +